SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ पुरुष चरीत्रम् ॥१७॥ दुःखेन कालमतिक्रम्य लब्धमपि जिनधर्म हा पूर्वभवे नाकाम इत्यात्मनिन्दापराः कालेन पुनः श्रीजिनधर्ममवाप्य मोक्ष यास्यन्ति,श्रीपतेरिति विभाव्य चरित्रं, दृष्टिरागगततत्वविवेकम् । लौकिकाचरणरूढिविचित्रं, त्यज्यतामिह विमध्यमकृत्यम् ॥ १॥३। अथ मध्यमाः पुनर्थकाममोक्षेषु प्रसक्ताश्चतुव॒ पुरुषार्थेषु ज्ञातमोक्षककार्यपरमार्थाः, मोक्षमेव परमतत्त्वमभिमन्यमाना अपि हीनसयतया कालानुभावेन वा पुत्रकलत्रस्नेहनिगडिता मोहबन्धनपद्धा जानन्तोऽपि परमार्थ, पश्यन्तोऽपि सम्यग्ज्ञानदर्शनचारित्राणि मोक्षमार्ग, अवगच्छन्तोऽपि दारुणं रागद्वेपपरिणामं, पश्यन्तोऽपि संसारासारवस्तुस्वभावं, परिभावयन्तोऽपि कटुकविपाकत्वं विषयपिलसिताना, चिन्तयन्तोऽप्युन्मार्गप्रवर्तकत्वमिन्द्रियाणां, तथापि मधुरतया विषयाणां, चपलत्वादिन्द्रियाणां, दुर्लध्यत्वेन संसारस्वभावस्य, अनासन्नत्वेन मोक्षस्य, अचिन्त्यशक्तित्वात्कर्मपरिणतीनां, न शक्नुवन्ति महापुरुपसेवितां प्रव्रज्यामध्यवसितुं, ततो हीनसखत्वेन गृहवासमावसन्ति, ते पुनः श्रावकाः सम्यग्दृष्टयोऽधिगतर्जावाजीवादितचा विज्ञातजिनवचनरहस्या यथाशक्ति गृहीत ताः, अन्येऽपि प्रकृतिभद्रकाः प्रकृत्या सकरुणहृदयाः क्षान्तिमाईचार्जवोपेता लोभानाकुलितचित्ता दानशीलतपोरुचयः शुभभावभाषितान्तःकरणाः, ते चेहलोके बहुजनमाननीयाः प्रशंसनीया मोक्षाभिलाषिणः, परलोके देवत्वं मनुष्यत्वं वा प्राप्नुवन्ति, यथा जिनचन्द्रमारः, तथाहि-जम्बूद्वीपे भरतक्षेत्रे विजयपुरे सोमचन्द्रनृपः, तस्य चन्द्रकान्ताभिधा प्रिया, तत्रैमामिधः श्रेष्ठी, तस्य धनश्रीरिति च पिया, अन्यदाऽपत्याभावाद् दनां नां प्रेक्ष्य श्रेष्ठी पुरागहिवरमणोद्यानस्थं महाप्रभावं चन्द्रनामानं यक्ष प्रति कृत्वा पूजोपचारं पाह ॥१७॥ Jain Education International For Privata & Personal Use Only www.jainelibrary.org
SR No.600133
Book TitleShatpurusha Charitam
Original Sutra AuthorN/A
AuthorKshemankar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy