SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पद पुरुष 112601 KK 7318363 कम संजातजातिस्मरणो मम सिंहः पिता ? इति त्यक्तवैराः सर्वे प्रशान्तमनसोऽभवन ततः शरेणोक्त महर्षे ! महद्भाग्यमस्मार्क, यद्भवद्वचसा गतं चिरन्तनं वरं ज्ञातं च संसारस्वरूपमिति, ततो सिंहस्य पादयोः पतितः क्षामित सिंहः सोऽपि तयोः प्रसन्नोऽभूत्, ततो विषादविसंस्थुलांस्तान् ज्ञात्वा प्राह मुनि:- भो भद्रा ! मा विपादपरशा भवन्तु भवतः कुरु जिनके धर्म, Rava cari संसारः यतः - सबे जाया सयणा, सधे जीवा य परजणा जाया । इक्किस्स frre उ, संसारे संसरंतस्स ॥ १ ॥ न सा जाई नसा जोणी, न तं ठाणं न तं कुलं । न जाया न सुया जत्थ, सहे जीवा अणतमो ॥ २ ॥ इत्याकर्ण्य सर्वे संवेगभाजोऽभूवन् । अत्रात्रसरे केऽपि कुतोऽपि तापसास्तत्राजग्मुः तान् दृष्ट्रा शवरः शबरी सिंहश्च प्रमुदिताः पूर्वभवपरिचयसंस्कारेण ६णेमुः उवाच च शवर:- हे मुनयो ! युयमस्माकं पूर्वभवगुरवो महाभाग्येन दृष्टाः तदद्य कृतकृत्याः स्म इति, ततस्तान् संजातमिथ्यात्वसंस्कारान् दृष्ट्वा मुनिरचिन्तयत्-अहो ! काऽप्ययं जीवानां दृष्टिरागो, यो भवान्तरेष्वपि संचरति, यतः -- कामरागस्नेहरागौ, तत्वज्ञानां न दुस्त्यजौं । एष तेषामपि प्रायो, दृष्टिरागस्तु दुस्त्यजः ॥ १ ॥ धर्मार्थनोऽपि संसारे, दृश्यन्ते बहवो जनाः । धर्मतत्वमपश्यन्तो, दृष्टिरागविमोहिताः || २ || जिनजेमिनिकणभक्षा-क्षपादबौद्धकपिलसुरगुरुभिः । जगदेकमतीकर्त्तुं न पार्यते भवतु किमनेन ? || ३ || इति विचिन्त्य पुनर्मिथ्यात्वपूढान् तान् ज्ञात्वान्यत्र विजहार महर्षिः सिंहः प्रतिपचानशनं पिथ्यामदित्वा प्रथमस्वर्गे आभियोगिकरत्वमाप, शवरा तु तापसव्रतं गृहीत्वाऽज्ञानतपः कृत्वा तत्रैवाभियोगिकसुरत्वं प्रापतुः, तत्र महर्द्धिकसुराणां समृद्धिं पश्यन्तो ॥ १६॥ Jain Education International For Private & Personal Use Only | चरित्रम www.jainelibrary.org
SR No.600133
Book TitleShatpurusha Charitam
Original Sutra AuthorN/A
AuthorKshemankar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy