________________
पदपुरुष
॥ ७ ॥
HHHHHEZ JEH HEHE. JEI JEH HEH
Jain Education International
सर्वसुरा यदि रूपमङ्गुष्ठप्रमाणकं विकुवरन् । जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाङ्गारः ॥ १ ॥ संहननरूपसंस्थानवर्णगतिसवसारोच्छ्वासाः । इत्यादयोऽनुत्तरा भवन्ति नामोदयात्तस्य ॥ २ ॥ रागद्वेषकपायान् इन्द्रियाणि च पञ्चापि । परीषहानुपसर्गान् नमययो नमोऽईद्रयः ॥ १ ॥ चतुस्त्रिंशदतिशययुता अष्टमहामा तिहार्यकृतशोभाः । तीर्थकरा गतयोहा ध्यातव्याः प्रयत्नेन ॥ १ ॥ चत्वारो जन्मप्रभृति एकादश कर्मसंक्षये जाते । एकोनविंशतिः देवकृताश्चतुस्त्रिंशदतिशया भवन्ति ॥ २ ॥ चतुस्त्रिंशदतिशययुता अष्टमहाप्रातिहार्यकृतशोभाः । पञ्चत्रिंशद्गुणवाणीका अष्टादशदोषरहिताथ ॥ ४ ॥ य एतादृशो देवा निर्जितरागद्वेषमोहरिपवश्च । देवाधिदेवनाम तेभ्य एवाईति भुवने ॥५॥ इति षपुरुषचरितस्य प्राकृतच्छाया.
For Private & Personal Use Only
KXXXXXXY XXXKXKXXK
चरितम्
॥७॥
|| 6 ||
www.jainelibrary.org