SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ पदपुरुष ॥ ७ ॥ HHHHHEZ JEH HEHE. JEI JEH HEH Jain Education International सर्वसुरा यदि रूपमङ्गुष्ठप्रमाणकं विकुवरन् । जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाङ्गारः ॥ १ ॥ संहननरूपसंस्थानवर्णगतिसवसारोच्छ्वासाः । इत्यादयोऽनुत्तरा भवन्ति नामोदयात्तस्य ॥ २ ॥ रागद्वेषकपायान् इन्द्रियाणि च पञ्चापि । परीषहानुपसर्गान् नमययो नमोऽईद्रयः ॥ १ ॥ चतुस्त्रिंशदतिशययुता अष्टमहामा तिहार्यकृतशोभाः । तीर्थकरा गतयोहा ध्यातव्याः प्रयत्नेन ॥ १ ॥ चत्वारो जन्मप्रभृति एकादश कर्मसंक्षये जाते । एकोनविंशतिः देवकृताश्चतुस्त्रिंशदतिशया भवन्ति ॥ २ ॥ चतुस्त्रिंशदतिशययुता अष्टमहाप्रातिहार्यकृतशोभाः । पञ्चत्रिंशद्गुणवाणीका अष्टादशदोषरहिताथ ॥ ४ ॥ य एतादृशो देवा निर्जितरागद्वेषमोहरिपवश्च । देवाधिदेवनाम तेभ्य एवाईति भुवने ॥५॥ इति षपुरुषचरितस्य प्राकृतच्छाया. For Private & Personal Use Only KXXXXXXY XXXKXKXXK चरितम् ॥७॥ || 6 || www.jainelibrary.org
SR No.600133
Book TitleShatpurusha Charitam
Original Sutra AuthorN/A
AuthorKshemankar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy