SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ पटपुरुष चरितम् ॥३॥ प्राकृतच्छाया ३-१० लक्ष्मी स्वभावचपला, ततोऽपि चपलं जीवितं भाति । भावस्ततोऽपि चपल उपकारविलम्बनं कुतः ? ॥ १॥ ५- ३ करा अपि स्वभावेन कषायकलुषा अपि नित्यौरा अपि । भावितजिनवचनमनसः, त्रैलोक्यसुखावहा भवन्ति ॥२॥ ..१० इहलोके परलोके, भवन्ति दुःखानि यानि तीव्राणि । सर्वाणि तानि जीवा इन्द्रियवशगा अनुभवन्ति ॥१॥ ६-५ अस्नेहः सहितः सुसंवृतः धर्मार्थी उपधानवीर्यः । विहरेत् समाहितेन्द्रियः, आत्महित दुःखेनैव लभ्यते ॥१॥ ७-५ मुक्त्वा अर्थकामौ नान्यः कश्चिदस्ति पुरुषार्थः । यस्य कृते त्यक्त्या दृष्टसुखमदृष्टाभिलाषः॥१॥ - ७ अर्थेन गुणाः सर्वेऽसन्तश्चैत्र प्रकटा भवन्ति । तेन विना सन्तोऽपि च नरस्य नश्यन्ति जीवलोके ॥१॥ अर्थः सुखानां मूलं, करोति सकलमपि भुवनमनुकूलम् । पुरुषार्थेषु प्रधानः, सर्वेष्वपि तेन एषोऽर्थः ॥२॥ अर्थन इन्द्रियार्थाः सर्वे सिध्यन्ति झटिति पुरुषाणाम् । त्रिभुवनजनाभिरामः, कामोऽपिच तेन मुकृतार्थः ॥३॥ जातिः विद्या रूपं कलाकलापो गुणाश्च विज्ञानम् । सर्वाणि लभन्ते शोभा येन जगति स जयत्वर्थः ॥ ४ ॥ ८-७ अत्र जगति सुप्रशस्तौ पुरुषार्थों भवतो द्वौ पुरुषाणाम् । अर्थः कामस्तथा, सुखनिमित्तं यत एतौ ॥ १॥ यदि लक्ष्मीर्वसति गृहे प्रियाऽनुकूला मुर्कातिर्भूवलये । तदाऽत्रैव नराणां स्वर्गों मोनश्च मुखहेतू ॥२॥ १०-११ यद्भणसि न सन्ति भावाः, वचनमिदं अस्ति नास्ति ? यद्यस्ति । एवं प्रतिज्ञाहानिरसतो तु निषेधयति क एवं ! Jain Education International For Privata & Personal Use Only www.jainelibrary.org
SR No.600133
Book TitleShatpurusha Charitam
Original Sutra AuthorN/A
AuthorKshemankar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy