SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पद पुरुष ११९ ॥ mere store सुखोपायः यतः - लक्ष्मीर्वेश्मनि भारती व बदने शौर्य से दोष्णोर्युगे, त्यागः पाणितले सुषीय हृदये सौभाग्यशोभा कीर्ति पक्षाने यत्वाद्भवे दिनों सोऽतिपूरणाय सततं धर्मः संभाव्यता ॥३॥ स्वार्थ सर्वभूताना, मताः सः मत्तयः । सुखं नास्ति विना धर्म, तस्मादपरो भवेद के सहसम्भरयः, कुलिम्भरयथ केsपि केपि नराः । नात्मम्भरयस्तदिदं फलमखिलं सुकृतदुष्कृतयोः ॥ ५ ॥ एतानशम्य समीचीनं मन्यमाना राजादयो मौनमभजन, मन्त्री मोहरतिमद्वेषी माह-भोः सभासदः ! श्रूयतां नार्थकामौ विनाऽन्यः पुरुषार्थोऽस्ति, येदर्थे सुखपरिहारोऽष्टमुखकल्पना व क्रियते, इह प्रथमं तावज्जीव एव नास्ति, कस्यं पुण्यपापे ? कस्य च तयोः फलं सुखदुःखे मृगतिकगती च ! अतः सर्वमानालमेतदिति । अत्रावसरे देतद्योतिताम्बरः, शोभमान सर्वाण वेताम्बरः, परमब्रह्मचारी, सम्यक्त्वमूलद्वादशव्रतधारी, आकाशगामी, अवनिशानी, स्वपरसमयपारीणः, धमधुराधूरीणः, श्रीसर्वशासनप्रभावकः, सिद्धपुत्रः श्रावकः रत्नत्रयोपलक्षणवर्णमयसूत्रत्रयधारको गगन मार्गेण तत्र राजसभायामायासीत्, तं तथाभूतं दृष्ट्वा सर्वे राजादयो विस्मयस्मेरलोचनाः कृताभ्युत्याना नमकुः, स च सिद्धपुत्रो राजोपनीत कनकमयसिंहासनमासीनः सभायामाशिषमदात् यथा - आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यन्नियोज्या, भुज्यन्ते यत्प्रसाarraterrestry: संपदोऽपि || आदेश्या स्थ चिन्तामणिरसुरभीकल्पवृक्षादयस्ते, श्रीमान् जैनेन्द्रधर्मः किसलयतु स वः शात मोसलक्ष्मी ॥ १ ॥ एतदुपदेशं श्रुत्वा राजा ममुदितोऽचिन्तयत्- अहो अयं पुण्यात्मा लमीयान् य गरीयांस्तपता Jain Education International For Private & Personal Use Only *218333736983 चरित्रम www.jainelibrary.org
SR No.600133
Book TitleShatpurusha Charitam
Original Sutra AuthorN/A
AuthorKshemankar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy