Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 47
________________ ररित्रम् प्र शाश्वतचैत्येषु महोत्सवं, कुर्वन्ति मुराना भात्रीकाणि, अलङ्कुर्वन्ति नवनवाभरणः, कारयन्नि नानाविधा क्रीडा, संचारयति दक्षिणकराल्गुष्ठऽमृतं सुरः पुष्टच, बालकालेऽपि ते ज्ञानत्रयशालिनः. अपरिमितवलपराक्रमाः, अक्षोभ्या देवासुर३७॥ नराणा, अपरबालकेभ्यः सर्वोत्तमप्रकृतयः त्रैलोक्यरक्षाक्षोभक्तयः, अनध्ययनविदांमः, अशिक्षितसर्वकलाकलापकुशलाः, सर्वावयवमनलकारसुभगाः, शैशवेऽव्यक्तवाचोऽपि देवासुरनराणामानन्दकारिणः, अचापल्यस्वभावाः, स्वपरानुपतापशीलाः, अलोल्यलीलाविलासाः, ज्ञानज्ञेयस्वभावत्वादल्पेच्छाः। आचालकालाग्निरामयम्बदमलादिरहितदेहाः, सद्य उत्फुल्लकमलबद्दहमुखबहुलपारिमलाः, गोक्षीरधाराधवलाधिरामिषाः, चर्मचक्षुरगोचराहारनीहाराः, चत्वारोऽप्यमी आजन्मसहोत्थातिशया (ततःप्रतिप्रतीकाप्रतिम) ततोऽप्रतिम रूपसौभाग्योद्भवपावने यौवने तु तेषांसा काऽपि रूपसौभाग्यशोभा या सुरासुरनरेश्वरस्वान्तकृतमञ्चमत्कारक्षोभा. उक्तंच-सबसुरा जइ रुवं, अंगुटुपमाणयं विउविजा। जिणपायंगुटुं पर, न सोहए तं जहिंगालो ॥१॥ संघयणरूबसंठाण-वण्णगइसत्तसारऊसासा । एमाइणुत्तगई, चंति नामोदया तस्म ||२|| अहो येषां स कोऽपि रूपसौभाग्याष्टोत्तरसहस्रबाह (बाहुल्य) देहलक्षणलीलातिशयो यः स्तूयते गीयते चिन्त्यते स्वर्गलोकेषु देवदेवीभिः, पाताललोकेषु नागनागाङ्गनाभिः, मर्यलोके च मनुष्यमृगाक्षीभिः, किंबहुना ! येषां रूपं सौभाग्यं, भाग्यं, लावण्यं, गमनं, विलोकन, वचनं, दर्शनं, स्पर्शनं, श्रवणं. औदार्य, गाम्भीर्य, धैर्य, समयादत्वं, आर्यन्वं. दयालत्वं, अनौदत्यं, सदाचारत्वं, मनःसत्यं, बाकसत्यं, कायक्रियामन्यं, सर्वजनीनत्वं, प्रभुत्वं, प्रशान्तत्वं, जितेन्द्रियत्वं. गुणित्वं, Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52