Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 44
________________ पर पुरुष तीर्थप्रवृत्तिमहोन्नतिः सपरिवारः श्रीशत्रुञ्जयमहातीर्थं गत्वा कृत्वा भवोपग्राहिकर्मक्षयं जगाम मोक्ष महेन्द्रराजर्षिः । अपरेऽपि तस्प- चरित्रम् रिवारमहर्षयः सर्वेऽपि दुष्करतरतपःसंयमशुभध्याननिर्धतकर्माणः कृत्वा कर्मक्षयं केऽपि मोक्षगमन, केऽप्यनुत्तरषिमानेषु, केऽपि |त्यकेनु, केचिद्देवलोकेषु शक्रसमानसुरद्धिमनुभय द्वित्रिभवेषु मोक्षं यास्यन्ति-इति महेन्द्रनरेन्द्रकथानकं, दलितसंसृतिदुःखवितानकम् । समधिगम्य विशुद्धगुणाकरं, हदि नराः कुरुतोत्तमतां चिरम् ॥ १ ॥५॥ अथोत्तमोतमाः, ते पुनस्तीर्थकरनामकर्मविपाकवर्तिनस्तीर्थङ्कराः, त्रैलोक्येश्वराः, त्रैलोक्यनाथाः, त्रैलोक्यमहनीयाः, त्रैलोक्यस्तोतव्याः, त्रैलोक्यध्येयाः, निदपाः, सर्वगुणसंपूर्णाः, अत एव सर्वजीयेभ्यः सर्वप्रकारैरुत्तमोत्तमाः, तथाहि-यदा चेतेऽनादिकालेऽव्यवहारराशिगतास्तदा पे तथाविधव्यत्वविपाकेनापरजीवेभ्यः कश्चिद् गुणविशेषरुत्तमाः, यथा रत्नाकरोत्पनेषु रजोऽवगुण्डितेषु चिन्तामणिर्विशिष्टः, ततो यथाप्रवृत्तिकरणेन व्यवहारराशौ प्राप्ताः सन्तस्तथाविधकर्मविपाकसद्भावात्पृथ्वीकायिकेव चिन्तामणिपद्धलागलक्ष्मीपुष्पसौभाग्यकरादिषु रत्नजातिषु, अप्कायिकेषु तत्तत्तीर्थोदकादिपु, तेजस्कायिकेषु यज्ञाग्निमङ्गलप्रदीपादिधू, वायुकायिकेषु वसन्तसमयभाविमृशीतलमुगन्धमलयाचलवातादिष, वनस्पतिकायिकेषु हरिचन्नमंदारपारिजातसंतानचन्दनसहकारचम्पकाशोकादिषु ॥३४ चिकवल्लीद्राक्षांनागवल्लीसप्रभावमहौषधीषु, द्वीन्द्रियेषु दक्षिणावर्त्तशङ्खशुक्तिकासालिग्रामादिषु, एवं त्रीन्द्रिययतुरिन्द्रियेष्वपि ज्ञेयं। ॐ पञ्चेन्द्रियतिर्यक्ष्वागताः सर्वोत्तमभद्रजातिगजदेवदालिमणिसमलङ्कृतमहातुरङ्गमादिषु भवन्ति, सतो मनुष्येप्वागता अपूर्वकरणेन ग्रन्थिभेदार Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52