Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 41
________________ क इह सुकृती मुह्यति जनः ॥३॥ इत्युभाकर्णी वाणी समाकर्ण्य सकर्णाग्रणीमहेन्द्रनरेन्द्रः समुल्लसितसंवेगातिरेकः श्रीगुरून् प्रणम्य चारित्रम् स्वसंयमपरिणाममकथयत , ततः प्राह महर्षिः-हे राजन् !-जं कल्ले कायई, नरेण अजेव तं वरं काउं । मच्चू अकरणहियो, न हु दीसइ आवयंतोचि ॥ १ ॥ तूरह धम्म काउं, मा हुपमायं खणपि कुविजा। बहुविग्यो अमुहुत्तो, मा अवरहं पढिच्छाहि ॥२॥ इति श्रुला मुतरां निर्वेदपदवीमधिगम्य स स्वगृहमागतः सांसारिकभावविमुखः पुनरचिन्तयत्-मुदस्स अणिवत्तं, जुदणधणसयणप्रत्यदाराणं । देहस्स जीविअस्म य, इलपि न विच्छ हो निचं ॥३॥ मायपियपुतबंधा, सकजकुमाला हियाइ कीरति । न मरंतम्सुवयारो, तिलतुसमित्तोचि हु जणंति ॥ ४ ॥ एकः पापात्पतति नरके याति पुण्यात्स्वरेकः, पुण्यापुण्यपचयविगमान्योक्षमेकः प्रयाति ।। सङ्गाम्ननं न भवति सुखं न दितीयेन कार्य, तस्मादेको विचरति सदानन्दसौख्येन पूर्णः ॥२॥इति चिरं चिते विचिन्त्य प्रथिवीमनणां क गुणमुन्दरमन्त्रिणमादिदेश, स्वयं च गृहवासोचितानि श्रीजिनशासनोपदिष्टानि सकलपुण्यकृत्यान्यकगेन् , एवं संसारविरसायसानसुखविमुखो महेन्द्रनरेन्द्रो यशःकीर्तिमयं जीवितं विधाय रनमालाकुक्षिसंभवं रत्नशेखरं सुनं राज्ये संस्थाप्य सालशिक्षा इत्या. कृत्या शासनप्रभावनां, विधाय विधिनाऽष्टादिनकाम होकाय, उपभोगगजन्यक्षत्रियकुलसंभूतः प्रभवतस्वैगम्यरः संन्यक्तसंगार मुखमहर्गः ॥२॥ पश्वशनपुरूपैर्गुणसुन्दग्गन्त्रिणा न पन्द्रितो महाविभृत्या श्रीकालिमादान्ते संसारदुःखधाग्दा प्राज्यां जगाह, नतो द्विरिपशिक्षादको मोल्पना दुष्करतरतपःसंयमशुभयानमानमः ममानगुणपरिकरी द्राक्षेत्र कालभावयवदादरः पृथिव्यां विग्न भाजाऽपायविपाक 601 " 3 Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52