Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चरित्रम्
पद पुरुष महेन्द्रनरेन्द्रः कियता कालेन पितुः शोकं स्तोकं कृत्वा स्वबलसाधितभूवलयश्चतुर्बुद्धिातचतुरुपायबुद्धिना गुणसुन्दरमन्त्रिणा धृत
सप्ताहराज्यभारः प्राज्यं सामाज्यसुखमन्वभवत् , अचीकराजिनप्रासादमाण्डितां मेदिनी, प्राधीवृतत्स्याज्ञावधि जगत्प्रधानं दयादानं, ॥३०॥ अजीजनत्मत्यास
अजीजनत्प्रत्यासन्नमुक्तिं श्रीजिनसयभक्तिं, अकरोज्जीवलोकसारं परोपकारं, अमीणयदानमानेन सदा कृतसत्संसर्ग स्वजनवर्ग, ही अकरोत्कृतार्थान् सदनुकम्पादानेन दीनानाथान् , एवं त्रिवर्गसंसर्गेण कृतार्थीकृतात्मा निसर्गनिर्जितान्तरङ्गारिपइवर्गोऽन्यदा चतुर्थ
पुरुषार्थश्रीअपवर्गसाधनाय सावधानमनाः समभूत्, इतश्चागात्स एव भगवान् श्रीभुवनभानुकेवली, निवोदितं चोद्यानपालेन तदागमनं, al दत्वा च तस्मै यावज्जीवाई महाप्रीतिदानं गतो महेन्द्रनरेन्द्रः सान्तःपुरः समं गुणसुन्दरमन्त्रिणा तद्वन्दनार्थ, यथाविधि वन्दित्वा
यथास्थानं निषण्णेषु सर्वेषु सुधामुधाकारिण्या वाण्याऽकरोद्भगवान् धर्मदेशनां, यथा-भो भो भव्यलोकाश्छन्नज्ञानालोका मा परिभ्रमताPaस्मिन्नशरण्ये भवारण्ये दावोपतप्तनकुला इव विषयमृगतृष्णाकुलाः, किं न पश्यत ?--अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया, वियोगे al को भेदस्त्यजति न जनो यत्स्वयममून् ? । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः, स्वयं त्यक्त्ता ह्येते शममुखमनन्तं विदधति
॥१॥ सङ्गैः किं न विषयो पुरिदं ? किं छिद्यते नामयैर्मृत्युः किं न विजृम्भते ? प्रतिदिनं द्रयन्ति किं:नापदः ?। सगाः | किं न भयानकाः श्वपदवद्भागा न किं वञ्चका, ? येन स्वार्थमपास्य किन्नरपुरप्रख्ये भवे वः स्पृहा ॥ २ ॥ भृशं दुःखज्वालानिधयनिचितं जन्मगहनं, यदक्षाधीनं स्यात् सुखमिह तदन्तेऽतिविरसम् । अनित्याः कामार्थाः क्षणचि चलं जीवितमिदं, विमृश्यैवं स्वार्थे
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52