Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पर पक्ष
चरित्रम्
धराणापत्तारकाः सौश्रेणिषु, तता नृपस्याग्रे मन्त्रिपुत्रेण कशित: मारस्य गृहनिर्गमादिविद्याधरकन्यासहितागमनावधिवृत्तान्तः, प्रमुदितस्तन सुरपतिनृपः, ततः कारिता पाणिग्रहणसमग्रसामग्री, कारिता महामहोत्सवन पञ्चकन्यानां पाणिग्नहणं महेन्द्रकुमारः, अपरासां च स्वयंद यातानां व्युत्तरशतकन्यानां, ततो राजा त्रिसृष्टाः स्वधानमः सबै विद्याधराः संजातसर्वपूर्णमनोरथाः, हतो महेन्द्रकुमारः पित्रा समुध्धृतराज्यभारः सुरावतार इव संसारोदारं विषयसुखमन्वभूत् कियकालमष्टोत्तरशतकन्यालङ्कृतः, अन्यदाऽनेकमहर्षिबन्दसंसेव्यमानपादारविन्दः समवसतोऽयोध्यावहिः शक्रावतारतीर्थे भगवान् केवली श्रीभवनमानः, विज्ञप्तोऽसावागत्य वनपालेन तदागमनं, दत्वा च तस्मै पारितोषिकं महादानं नृपः सकुमारान्तःपुरो मतो बन्दनाथ, सर्वेऽपि कृतप्रदक्षिणा विचक्षणा विहितप्रणामा यथास्थानं पुरतस्तस्हः, कृता तदा भगवता धर्मदेशना. यथा--भो भो भव्यसवा! संसारे सर्वमनित्यं पला मा कुरुन धर्म प्रमाद, यतः---जुक्षणं रूबसंपत्ती, सोहरगं घणमंपया । जीवि वावि जीवाण, जलयुचुअसन्निभ ।।? ॥ देविदा समाहिदिवा, दाणविंदा य विस्मुभा । नरिंदा जे अविकता, मरणं विवसा गया ॥ ॥ सवत्य निरगुकोसा निविसेसप्पहारिणी । सुत्तमनपमनाणं, एगा जगि अणिमया ॥ ३॥ दाणमाणोक्यारेदि, सामभयक्यिाहि य । न सका सा निवारेउ, तेलुकणाविऽनिचया ४॥ अना दुर्लभं प्राप्य मनुष्यत्वं मा कुरुध्वं क्वापि ममत्वं, इति श्रुत्वा नगपतिनुपः संजानवैराग्य रङ्गः श्रीगुरुं प्रणम्य स्वस्थानमागतः, मंमारसम्वनिमग्वाऽनिजद्रन्नमपि महेन्द्र कुमारं राज्यभार संस्थाप्य स्वयमनेकराजन्यपरितः प्रवज्यामग्रहीत . नतो मालश्रीजिन धर्मकर्षम
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52