Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 37
________________ . चरित्रम् ||२७|| जीवलोगमि ॥ १॥ इति निगद्य गतायां योगिन्यां कन्यास्वरूपाकर्णनमात्रसंजातामात्रानुरागोऽपि स्वगाम्भीर्येण चकाराकारगोपनं कुमारः, तं तथा ज्ञात्वाऽचिन्तयन्मन्त्रिपुत्र:-सन्तः सचरितोदय व्यसनिनः प्रादुर्भवद्यन्त्रणाः, सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलः, कार्याकार्यविचारणान्धवपिरो धन्यो जनः प्राकृतः ॥१॥ ततः माह मन्त्रिपुत्रः--हे मित्र ! गम्यते तत्र यत्रास्ति रत्नमाला, विलोक्यते कौतुकं, ततो व्योममार्गेण गया योगिन्या कथितं तत्कुमारस्वरूपं रत्नमालापाः, स..ी तत्सत्पुरुषश्रवणमात्रेण प्रप्ादिता तन्मयमनाः समभुन् , ततो रत्नयालासमीपस्था रत्नमञ्जरीरत्नप्रभारत्नवतीनाम्न्यस्तिस्रो राजकन्यास्तत्सख्यः सस्नेहाः प्रोचुः हे सखि : य एवंविधगुणस्तवाभिमतो वरःअम्माकपपि स एवास्तु, इति मन्त्रयित्वा चतस्रोऽपि गगनगमनविद्यावलेन गता अवन्तीबहिर्देवताभवनसमीपवने, तत्र देवतार्चकार्पितप्रधानशय्यायां सुप्तं समित्रं कुमारमवलोक्य त्रैलोक्य सुन्दरं सानन्दाः समुत्पाट्यानीतवत्यो लङ्कोपवन, तदा प्रथमं प्रयुद्धः कुमारः सर्वमन्यदेव दृष्ट्वा विमिनो मित्रं प्रबोध्य प्राह-भोः किमिदं सर्वमन्यदेव दृश्यमानास्ति ? ततश्चतस्रोऽपि कन्याः प्रणामं कृत्वा प्रोः मा युवा भष्टा, वयं रत्नमालाप्रमुखा राजकन्या योगिनीवचसा भवदगुणाकृटा युवा नतोऽत्रानीय लोगवने स्थिताः म्मः, ननो मन्त्रिपुरगोतं.-३ मित्र मान्मनां सर्वमेतदयत्नेनोपस्थितं जातं, कुमारणोक्तं-मित्र :-अंबयफल तुपक, मिहिलं वि समु भडो परो । माहा म-हणमीला. न जागिमा कङजपरिणामो ॥१॥ ततः पापतुर्निद्रा कुमागे मन्त्रिपुत्र, ततः कुमारणोक्ता गायां श्रु-वा चतोऽपि कन्याः परस्परम: ॥२७॥ Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52