Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 36
________________ पद पुरुष चारत्रम ॥२६॥ इति मन्त्रिपुत्रवचसा सोत्साहः कुमारः प्रीतिपात्रेण तेनैव सह वियोगासहौ पिटरावननुज्ञाप्य क्षपायां क्षितिनिरीक्षणार्य निर्ययौ। पुरग्रामवनपवतादिविलोकनपरोऽन्यदाऽवन्तीपुरीमत्यासन्नं गतः, मूर्यमस्तं गतं निरूप्याह राजपुत्रः-उगणं भुवण कमणं, अस्थमणं चैव एगदिवसंमि । सूरस्सवि तिन्नि दसा, का गणणा इअरलोगस्म ॥१॥ ततः पूर्वाटो चन्द्रोदयं दृष्ट्वा प्राह मन्त्रिपुत्रः -चदस्स खआ न हु तारयाण रिद्धी वि तस्स न हु ताणं । गुरुआण चढणएडणं, का गणणा निच्चपडियाणं? ॥१॥ al एवमनेकधान्योक्तिमक्तयुक्तिभिर्वार्ताविनोदं विधाय प्रदापसमयानोपौ प्रत्यामन्नदवताभवने तो गतो, तत्र च काचिद्योगिनी रूप सौभाग्यशालिनी समायाता, तां दृष्ट्वाऽऽयमर्यादासमुद्रं किश्चिन्यग्मुखीभूतं महेन्द्रं सा पाह--दित्तदारद्दा परवसण-दुबला अयसरक्खणसमत्था । जे एआरिस पुरिसा, धरणि धरती कयत्थाऽसि ॥२॥ ततो देवतां नमस्कृत्य कुमारं कन्दर्पाकारं प्रेक्ष्य साऽऽख्यत् -जा वहइ पुरिसदोसं, दोसे दट्टण दियइ पुरिसाणं। सा झत्ति रयणमाला, वरमाला ठवउ तुह कंठे ॥ १॥ इत्याकर्ण्य कृतप्रणामो गुणसुन्दरः पाह-भगवति ! क्वास्ति सा रत्नमाला? कस्य पुत्री ? किं तस्याः पुरुषद्वेपकारणं? इति पृष्टा साजादीत--समुद्रमध्ये सप्तशतयोजनप्रमाणः सिंहलद्वीपोऽस्ति, यत्र जले जले मुक्ताः,स्थाने स्थाने रत्नानि, वने वने गजाः, गृहे गृहे द्वात्रिंशहागधराः पुरुषाः, गृहे गृहे पद्मिनीस्त्रियः, तत्र लङ्कानामनगरी, तस्यां कमलकीर्तिनृपः, कमलावतीराज्ञी, तयोः पुत्री स्त्रीगुणविशाला रत्नमाला प्राप्तपाणिग्रहणकाला, परमेनां गाथां मुहुमुहुः पठति--पररमणीरत्तचित्ता, अपवित्ता हुँति कवि कापुरिसा । तेण कुमारी कन्ना, धन्ना इह गणमुन्दरः पाद-भगवति : जले जले मुक्ताः,स्थान स्थान तयोः पुत्री स्वीगुणाव Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52