Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 34
________________ छन् पुरुष ॥२४॥ माणसमाहितः स्वपुर महता मइन सवः, मित्रोक्ष प्रमोदमकसेतुः, अन्यदा तत्र पुनः प्राप्तः स एव भगवान् चतुर्सानी भुवनभानु मुनिः, चरित्रम् गतः सोऽपि लोको बन्दनार्थ, पिता शमं जित्रचन्द्रोशी मकानः कृता:तदा भगवता धर्मदेशना यथा-आउक्खयं चेव अबुज्झमाणे, aal समाह से साइसकारि मुंदु । अझे असओ पस्विपमाणे, अद्वेश मूढे अजरामरख ॥३॥ संबुज्झमाछो उ नरे मईमं, पावाज ( ०वाण) अपाण निअइज्जा। हिंसप्पम्याई दुहाई मंता, वेराएवंधामि सहलममाणि ॥२॥ वित्तं पसवोअनाओ, तं वाले सरणंति मनइ । एएन का मम तेसुवि अहं, नो ताणं सरणंति विजह ॥३॥ इति मुनिनोकं श्रुत्वा बहूनां लोकानां सर्वविरतिदेवविरतिलाभोऽभूत् , जिनच दस्तु तथाविधहीनसत्त्वत्वेन सर्वपिरतिमनाहत्य सम्यक्त्वमूलानि द्वादश व्रतानि प्रदिपद्य स्वगृइमागतः, कालेन पैतृकं भारमुद्धृत्य चिन्तामणिपूरितसमाहितः वित्तवलेन राजपसादेन च सर्वच काराभयदानपचिं, अचीकरनिमासाहमादित्य मेदिनी, अपूपुष. पात्राणि विविधदानुन, कृतार्थानकरोहीनानाथाननुकम्पादानेन, कृत्वा सर्वत्र परोपकार, देवगुरुमार्मिक प्रतिमार, अक्षोभ्ययुना। मनागपि मिथ्याग्भिः, कृत्वा गृहिधमोचिवां वृत्ति, विधाय अन्ते द्वादशधामाराधना, स्वगृहेऽपिपतिपयानचन, शुभध्यानेत समाधिस । मूखा द्वादशे को शकमरमानिकः सोऽभूद, क्रमेण मोक्षं यास्यति महानिदेहे इदि निकालनमारकी विभुवनमानसनिर्षितचित्रम् ॥२४॥ विहितचतुर्विधधर्मपवित्रं, कुरुत निश्चम्य सुमध्यमकृत्यम् ॥ १॥ . अयोत्तमाः पुनर्मोक्षकद्धत्या पोधेकरादीनुपरमार्श तात्यु पर फरमाय मल्यो, देहि कलखित्वा पोहजाल त्रिभूवनमः ।। 604006200RO-AROVARIOPYE Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52