Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चारत्रम्
IR३॥
]
ततः सार्यवाहपुत्री रूपवती उवाच ( रतिःमाह) पहुसो चिंतिज्जत, आवइपडिआण कुलपमूआणं । मरणं विना न सरणं रमणीणं रमणविरहेणं ॥४॥ एतद्दाथाचतुष्कं तासामाकर्ण्य राजाऽचिन्तयन-अहो युक्तमुक्तं मन्त्रिणा पुरा. यदेताः कुलाङ्गनाः संभाव्यन्ते, ततो राजा लजित इव स्वस्थानमगात् , कुमारस्तु तासां वचोभिः प्रमुदितः कौतुकार्थः वनेऽगात, ततः प्रभाते राज्ञा ताचतस्रोऽपि सभायामानीता:, पृष्टाः स्वस्वरूपं ता नायोचन् , ततः पोततणिग् राजा पृष्टः पाह-हे राजन् ! एता मया देशान्तरान्मूल्येन माभृतार्यमानीता देवस्य, ततो मन्त्रिणोक्तम्-असंभाव्यमेतत् , अत्रान्तरे कुमारो गुटिकापयोगेण कृतरूपपरावर्तस्तत्रागतः प्राह-लात्वा पञ्च सहस्राणि, रत्नानां वारिधौ पतिः । येनासां लोभतः क्षिप्तः, स सर्व कथयिष्यति ॥ १॥ एतदाकर्ण्य राजादयः सर्वे सभासदः सविस्मया बभूवुः, ताश्चतस्रोऽपि स्वरेण तं ज्ञात्वा रूपपरावर्तवैसदृश्येन विस्मितास्तूष्णी स्थिताः, कोऽपि परमार्थ नो वेति, पोतवणिक् तु नीचैर्मुखोऽभवत् , ततो राज्ञङ्गिताकारझेनामाणि-भोः ! कोऽत्रपरमार्थः ? यावता कोऽपि न वक्ति तायता मन्त्रिणा प्रोक्तंदेवायं श्लोकस्य वक्ता पुरुषः सर्वे कथयिष्यति, ततो राज्ञाऽऽग्रहे कृते कुमारः पोतवणिजोऽभयदानं दापयित्वा सर्वमुवाच, तो राज्ञा रनानि सर्वाणि कुमारस्य दापितानि, पोतवणिक च स्वदेशानिष्कासितः चतस्रोऽपि नियस्तस्यार्पिताः, परं रूपपरावनेन ता नेच्छन्ति तं, ततः कुमारस्तासां मनःखेदं ज्ञात्वा स्वं स्वाभाविकरूपमकरोत् . तं दृष्ट्वा प्रमुदिनास्ताः, ततस्तद्गुणरजितेन गज्ञा सत्कृत्य स स्वसमीपे स्थापितः, कियता कालेन पुनः पिलोबियोगदुःखं स्मृत्वा राजानमनुज्ञाप्य जायाचतुष्कयुतो बहुपरिकरश्रित रत्नप्रा
॥२३॥
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52