Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 32
________________ ॥२२॥ गात् । इतश्च पोतवणिजाऽम्युधौ क्षिसोजिनचन्द्रः फलकमासाद्य विभिर्दिनैः कल्लोलप्रेरितश्चन्द्रद्वीपे तीरवेलावनं गतः, तत्र ध्यानाधीनस्वान्तं योगिनमेकं दृष्ट्वा क्षणमस्यात् , ततो योगिनाऽभाणि-भोः कुमार! मद्भाग्येन त्वमवायातोऽसि, कुरु मम विद्यासाधने सांनिध्यं, एतदाकर्ण्य चिन्तितं कुमारेण-कृतभूरिपरित्राणाः, प्राणा यान्ति नृणां स्वयम् । तैश्चेत्परोपकारः स्यात्, सुन्दरं किमतः परम् ॥१॥ ततः प्रतिपन्नं तद्वचः कुमारेण, कृतं च रात्रौ तस्य विद्या साधयतः सानिध्य,प्रत्यूपे सिद्धविद्येन योगिना रूपपरावाश्यीकरणाञ्जनगुटिके कुमारायार्पिते, कुमारस्तु ते लात्वा स्वजायावियोगविधुरस्तासां स्वरूपमजानन् पूर्वप्रतिपन्नवरं यक्ष मनसि कृत्वा तुष्टाव-यक्षोऽयं कल्पवृक्षोऽयं, चिन्तितार्थविधौ क्षमः । प्रत्यक्षीभूय मे मछु, मनःक्षोभं निरस्यतु ॥१॥ स ततः स्मृतमात्रः प्रत्यक्षो यक्षः माहकुमार ! किमर्थं त्वयाऽहं स्मृतः । स च स्वजायास्वरूपमपृच्छत् , यक्षेणोक्तं-ताश्चन्द्रादित्यनृपस्यान्तःपुरे शीलशालिन्यो गतमालिन्याः सन्ति, ततः कुमारेणोक्तो यक्षस्तस्मिन् पुरे बहिरुद्याने कुमारं मुक्त्वा चिन्तारत्नमेकं दत्वा तिरोऽभूत् , कुमारस्तु तदन्जनगुटिकापयोगेंणादृश्यमानो रात्रौ तत्र राज्ञः समीपेशामद, अत्रान्तरे राजपुत्री रूपरेखा पाह-हे सख्यः!-निम्मलकुलंमि जम्मो, जोवणसमओ विदेसपडणं च । पिअविरहो अइगरुओ, न जाणिमो कज्जपरिणामो॥२॥ ततो मन्त्रिपुत्री रूपनिधिरुवाच हे सखि ? मा भैषीः -रयणायव सुअणा, विहिणा विहिया जणोवयारत्यं । के केवि संति सुवणे, जाण मणे वसइ मज्जाया ॥२॥ ततः श्रेष्ठिपुत्री रूपकलालपत्-धना ते चित्र पुरिसा, जयंमि जीरं च ताण सुकयत्यं । जे मुत्तिरमणिरत्ता, विरत्तचित्ता परित्थीसु ॥३॥ Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52