Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 30
________________ चरित्रम् पदहरुष तस्रोऽपि गता यक्षभवनं, दृष्टश्च तत्रोपविष्टः कन्दर्पाकारः कुमारः, विस्मयस्मेरलोचनाः परस्परं कृतालोचनास्तं कुमारं मनसि कृत्वा a कृतयक्षपूजा मनसैव तं वरं प्रार्य स्वस्थानमगुः, कुमारस्तु तासां रूपसौभाग्यचातुर्यरञ्जितमनाः कृतफलाहारो वासरमतिक्रम्य रात्री ॥२०॥ तत्रैव यक्षभुवनेऽस्थात् , निशीथे रत्नपञ्चकेन यक्षं पूजयित्वा तुष्टाव, यथा-तुट्टेण जेण सिद्धी, रिद्धी बुद्धी वियंभए भुवगे । सो देवरमणजक्खो, पञ्चक्खो देर मह मुक्खं ॥१॥ ततस्तद्भक्तया तुष्टो यक्षः प्रत्यक्षीभूय तद्रत्नपञ्चकं तस्मै दत्वोवाच, भोः कुमार ! तब भत्या रत्नपूजया च तवाभीष्टं कन्यायतुष्कं दत्तं मया, याचख पुनरभीष्टं वरमिति, ततः कुमारः कृतपणामः प्राइ-हे स्वामिन् ! मम चिन्तितकार्यावसरे समागत्य साहाय्यं कार्यमिति, ततो यक्ष मोमिन्युत्ता क्षणाकुमारं राजभवने तद्वियोगविधुराणां तासांकन्यानां पार्थेऽमुचत् , ताश्च त कुमारं यक्षं चागतं दृष्ट्वा प्रमदिता यक्षार्पितराणिग्रहणोपकरणा यक्षपचसा परिणीताः, यक्षस्तु तिरोऽभवत्, ततः प्रभाते तथाभूताः कन्याः कुमारं च प्रेक्ष्य राजामात्य श्रेष्ठिसार्थवाहादयो विस्मिताः स्वस्वपुत्रिकाज्ञापितवृत्तान्ताः प्रमुदिताः, करितुरङ्गमादिभिस्तैः सत्कृतः कुमारः कियन्तं कालं तत्रास्थात्, रत्नचतुदंर जायाचतुष्कस्यापितं, ताभिरपि महाप्रसाद इतिकृता स्वस्वहारान्त यकीकृत्य स्थापितं, एकं च तेन स्वशरीरस्याभरणीकृतं, ततः झुमारः कतिपयैर्दिवसः स्वस्थानस्वजनोत्कष्ठितोऽभूत, यतः-जणगी य जम्मभूमी, निअचरिअं मुअणदुजणविसेसो । मणइटुं माशुस्सं, पंच विदेसेवि हिअयंमि ॥१॥ ततो राजादीHal ननुज्ञाप्य तैः सत्कृतः सकलत्रः स पोतमाख्याब्धिमार्गेणाचलत् , ततो दुर्दैवयोगेन भनपोतः कुमारस्तु पतितो जलधौ, तज्जायाचतुष्क ॥॥२०॥ Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52