Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 28
________________ पुरुष : हे स्वामिन्! यदि मम पुत्रो भविष्यति, तदहं तत्र महिषशतं दास्ये, स्वकीयसर्वस्वेन पूजां च करिष्ये, ततः कालान्तरे जाता श्रेष्ठिनी साधाना; तदा च समवसृतो वहिरुद्याने चतुर्ज्ञानी भगवान् भुवनभानुमुनिः द्वन्दनार्थ गच्छतो लोकान् दृष्ट्वा धनोऽप्यगात्, कृता च तदा मुनिना दयाधर्ममयी धर्मदेशना, यतः - सबजीवहियं नच्चा, सङ्घजीवसुहादहं । सव्युत्तमं दयाधम्मं, सद्दन्नु तेण भासए ॥ १ ॥ दिज्जाहि जो मरंतस्स, सागरंतं वसुंदरं । जीविअं दात्रि जो दिज्जा, जीविअं तु स इच्छा ॥ २ ॥ मुक्खत्थिहिं करेअवो, धम्मो जीवदया । जाई जीवो अहिंसंतो, जओ अमरणं पयं || ३ || इति दयाधर्म सर्वोत्तमं श्रुखा श्रेष्ठी प्रतिबुद्धः संजातदया परिणामः सम्यक्त्वमूलद्वादशवतानि प्रपद्य स्वगृहमागतः, स्वकुटुम्बं न धर्ममयमकरोत् अन्यदा प्रसूता तत्पनी पुत्रं कृते जन्मोत्सवे श्रेष्टी महिपतं यक्षद्वारे मुमाच स्वकीयलक्षत्रयत्रित्तेन कारितं स्वर्णरत्नमयं पुष्पत्रयं च लावा कृत्वा च यक्षस्य पूजां देवशेषामिषेकं पुष्पं पुत्रस्य शिरस्यदात्, द्वितीयं स्वस्य तृतीयं च जायायाः, ततो रात्रौ रुष्टो यक्षः प्रत्यक्षीभूय माह-रे त्वया मम किं प्रतिपन्नं ? किं दत्तं ? ततः श्रेष्ठी प्राह-हे यक्षराज ! दत्तं मया तव महिषशतं प्रतिपन्नं, मारयामीति तु मया नोक्तं, तत्कथं मारयामि तान् वराकान् ज्ञातजिनधर्मः सन् ? स्वसर्वस्वलक्षत्रयेण पूजा च कृता, परं मङ्गलार्थं तव शेषाग्रहणं कृतमिति, ततो यक्षस्तस्य दयाधर्मनिश्वयं ज्ञात्वा प्रसन्नस्तत्प्रशंसां कृत्वा स्वस्थानमगात् ततः श्रेष्ठिपुत्रः कृतजिनचन्द्रनामा कुमारः सकलकलाकुशलो ज्ञातश्रीजिनधर्मः कदाचित्रवनसमये स्वमित्रैः सह पथि गच्छन् केनापि पठ्यमानामिमां गाथामशृणोत्— सोलसवरिसो पुरिसो, 3873837836 12611 HEHEHEHEHEH Jain Education International For Private & Personal Use Only JEHO JE HooJE Zoo चरित्रम् ॥१८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52