Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 18
________________ घटपुरुष ॥८॥ मन्यते व्यावगीतं सुखाय ? किंवा मीनस्य न वर्द्धयत्यभिलाषातिरेकं गलगतामिषं ? किं न पिलोभयति विसर्पन कालपारियो । मधुकरं ? किं न जनयति हर्ष पतङ्गस्य दीपशिखा ? किं नानन्दयति कुटकरिणी करियूथनाथं, परमार्थचिन्तायां तु स्वानविनाशायामीषां व्यापारः, यथते तथाऽन्येऽपि इन्द्रियवशगा (गता) द्रष्टव्याः, एवं च नेयमबुद्धिवादधमा विद्वज्जनगणना अलब्धमहाजनमहिमानोऽविदितपरमानन्दलेशाः प्रत्यासन्नबहुलसंसारक्लेशा इह लोके बहुजननिन्दनीयाः परलोके बहुदुग्यवेदनामु गति गच्छन्ति, यथा मोहरतिर्मन्त्री, तथाहि-जम्बूद्वीपे भरतक्षेत्रे दक्षिणाढ़ें मध्यमखण्डे श्रीकान्तापुर्या श्रीभुवनचन्द्रो नृपः, मन्त्री मतिसागरः श्रीजिनधर्मतत्त्वज्ञः, द्वितीयो नास्तिकमतानुसारी धमेद्वेषी मोहरतिः, अन्यदा पत्रिंशद्राजकुलसंकुलायां राजसभाया संजायमाने धर्मविचारे मोहरतिरुवाच-इत्य जए सुपसत्था, पुरिसत्था हुति दुन्नि पुरिसाणं ॥ अत्थो कामो य तहा, मुस्खनिमित्तं जओ एए.. २॥ जइ लच्छी वसइ घरे, पियाऽणुकुला सुकित्ति भूवलए ॥ ता इत्येव नराणं, सग्गो मुक्खो असुदेऊ ॥२॥ इति श्रुत्वा प्रमुदितान् राजादीन् दृष्ट्वा माह मन्त्री मतिसागरः-राजनेतानि मुक्तानि मम मनसि न चमत्कुर्वन्ति, यतःइदं प्रकृत्या विषयवंशीकृतं, परस्परं स्त्रीधनलोलुपं जगत् ॥सनातने वर्त्मनि साधुभिधृतं, इहा कुवोधैः कुगतौ निधीयते ॥१॥ सर्वत्र मूलभा राजन् !, सक्तं प्रियवादिनः ॥ अप्रियस्य तु पथ्यस्य, वक्ता श्रोता च दुर्लभः॥२॥ अतः किञ्चिदुच्यते, न धर्ममन्तरे Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52