Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 16
________________ पदपरुप निसारैः सारितं पक्षगेहं, समयफलकमेतन्मण्डितं भूतधान्याम् ॥ इह हि जयति कश्चिन्मोक्षमार्विधेयै-रधिगतमपि चान्ये विप्लुतैहरियन्ति ॥ ॥२॥ एवं मुनेर्वचः श्रुत्वा संजातपरमसंवेग विज्ञातेन्द्रियविषयविपाकः संसारमुखविमुखो महर्षि नत्वा स्वपुरमागतः, स्वपुत्रं चन्द्रशेखरं राज्ये संस्थाप्य विधाय स्वजनैः पृथ्वीमनृणां कृत्वा शासनप्रभावनां सम्यक संजातसंयमपरिणामः परमवैराग्यरङ्गतरङ्गितस्वान्तोऽने कोपभोगराजन्यक्षत्रियैः परिवृतः श्रीजिनचन्द्रकेवलिपार्षे दीक्षा जग्राह, ग्रहणासेवनशिक्षाकुशलः श्रीगुरुमुखात् -अणिहे सणिहे सुसंवुडे, धम्मट्टी उवहाणवीरिए ॥ विहरिज समाहिइंदिए, आयहि खु दुहेण लम्भइ ॥१॥ इत्युपदेशं श्रुत्वा सम्यक संवरनिर्जरामयसर्वकरणीयपरः कृत्वा कर्मक्षयमक्षयसौख्यं मोक्षमगात् श्रीचन्द्रचूडनृपः ॥ इति निशम्य पुलिन्दकथानकं, विषयदुःखविपाकनिवेदकम् ॥ त्यजत भो ! अधमाधमचेष्टितं, कुरुत धर्ममनन्तसुखप्रदम् ॥२॥१॥ अथाधमाः पुनः परलोकपराङ्मुखा इहलोकमात्रप्रतिबद्वा अर्थकामैकदत्तहृदया इन्द्रियसुखाभिलाषिणोऽनुत्पन्नसंसारभया अचिन्तितजन्मजरामरणक्लेशा अविज्ञातपरदुःखलेशा आविमृष्टदारुणकर्मविपाका यथारुचि भक्षयन्ति, यथारुचि पिबन्ति, यथारुचि वदन्ति, यथारुचि कुकर्माणि कुर्वन्ति न च ते जनापवादभीरवः, न च तेषां कुमार्गप्रवृत्तिनिवारणसज्जा स्वपरलज्जा, के चैते अतो नामतस्तानाह-लङ्वाः मखाः नटाः वैतालिका इन्द्रजालिकाः द्यूतकारकाः तस्कराः वेश्याः दासाः कथकाः अन्येऽपि नास्तिकम Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52