Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पद पुरुष
चरित्रम्
॥१५॥
पुत्रेण पितुः श्राद्धदिने मूल्येन स आनीतः, स्वगृहादिकं दृष्ट्वा संजातजातिस्मरणः कोकूयमानो मारितः, पुनः संजातकोपो मृत्वा दुष्ट- सो जातः, पूर्वरेण तेन दष्टः पुत्रः स्नुषा च, तो मृत्वाऽटव्यां मृगमृगीयुग्मं जातं, सर्पस्तु मृत्वा सिंहोऽजनि, पुनस्तेन तन् मृगयुग्मं विनाशितं, तच्च तत्रव करियुग्मं जातं, पुनस्तत्तेनैव सिंहेन मारित, तत्रैव वने शबरयुग्ममभूत् , ततः पूर्ववैरानुभावेन तौ शवरसिंही परस्परं मारणोधतो जानो, अन्यदा यो मुनिः पूर्व सार्थवाहभवेष्टवीप्रदेशे दृष्टो निन्दितश्च, स एव विहरंस्तत्रागात् , तं च दृष्ट्वा सिंहः किञ्चित्प्रसन्नमनाः सविधमुपसरबभाणि मुनिना-भोः श्रीपते ! किन स्मरसि ? जाओऽसि सत्यवाहो, छागो सप्पो तओ अ सिंहो य। मिच्छत्तमोहमृढो, इण्डिपि हु कुणमु जिणधम्म ॥१॥ इमां गायां श्रुत्वा विज्ञातपूर्वभवस्वरूपःसंजातपश्चात्तापः सं निन्दितवान्,
हा धिग् मां, क स सार्थवाहभवः! व स छागसर्पसिंहभवा मेऽभूवन् ! धन्योऽयं महर्षिः, येनाहं प्रतिवोधितः, परं न जिनधर्ममकार्प, 2 किमिदानी तिर्यग्भवे करिष्यामीति तं मुनि नत्वा दीनास्यः पुरोऽस्थात् , ततः स शवरः सकलत्रो वनान्तः पर्यटन तत्रागतः, तं सिंह
तथाभतं प्रेक्ष्य अचिन्तयत-अहोऽयं ऋरात्मा कथमेवं प्रसन्नमृतिरभूतु , किंचास्य महरयं प्रभाव इति, इतश्च स सिंहस्तं शबरं दृष्ट्वा पूर्ववरण संजातक्रोधो यात्रत्तन्मारणार मच्छति, तावदुक्तं मुनिना, भोः सिंह! किं न जानासि ? तवेदं पुत्रस्नुपायुग्मं,-पुत्तवह सप्पभवे, मिअजुअलं मारियं च सिंहमये । सो अहत्यिजुअलं, अज्जवि वरं किमुदहसि ॥१॥ इति मुनिमुखागायां श्रुत्वा सिंहः प्रशाम्तो भूत्वाविन्तपत्, किमिदं मम पुत्रवधूयुग्मं त्रिषु भवेषु मया मारितं ? शवरथ सकलत्रो विवातपूर्वभवोऽचिन्तयत्
॥१५॥
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52