Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 21
________________ घट् पुरुष ॥११॥ 783373763 faari । होs read तम्हा, नत्यित्ति निसेहर को णुं ? || २ || चित्तं वेअण सन्ना; विभाणं धारणा य बुद्धी अ । ईहा नई त्रियका, जीवस्स उ लक्खणा एए || ३ || जम्हा चित्ताईआ, जीवस्त गुणा हति पचखा । गुणपञ्चक्रवत्तणओ, घट्टच जीवो अओ अस्थि || ४ || अणिदिअगुणं जीवं, दुण्णेअं मंसचक्खुणा! सिद्धा पासंति सद्य, नाणसिद्धाय साणो ॥ ५ ॥ अतोऽस्ति जीनः सति च तस्मिन् पुण्यपापे अपि स्तः, तयोः फलं सुगतिकुगती सुखदुःखे च ततः परिहार्यमेवेदं मिथ्यामविलासितं इत्याकर्ण्य नृय: सभासदः प्रमुदिता ज्ञातजीवादिताः संजातधर्मबुद्धयः सिद्धपुत्रं प्रशशंसुः, यथा भो धार्मिक ! गतमयास्माकं तिरोहिततन्त्रविचारं मोहान्धकारं यतः - बिना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्म न विचक्षणोऽपि । आकर्णदीर्योज्ज्वललोचनोऽपि दीपं विना पश्यति नान्धकारे ।। १ ।। इति यावत्सर्वे स्तुवन्ति तावदाकाशमार्गेण सिद्धपुत्रोपरि पुष्पवृष्टिर्दिव्यवाणी चाभूत्, अहो ! जीवादितचज्ञाता शुद्धप्ररूपकः सत्यवादी चायं सिद्धपुत्रः प्रोक्तः पुरा श्रीपरमानन्दकेवलिनेति एतां दिव्यवाणी पुष्पवृष्टिं न सर्वे सरोमाञ्चा राजादयः प्रोचुः - सत्यमेतत् कुर्वन्ति देवा अपि पक्षपातं. नरेश्वराः शासनमुद्रदन्ति । शीतीभवन्ति दोसत्वाचां फलमामनन्ति || १|| अत्रावसरे निरूत्तरीकृतः क्रोधाग्निसोप्मस्वान्तः सभायाः समुत्थाय निर्गतो मोहानिः अपमानादन्यत्र ग्रामनगरादिषु नास्तिकपतं प्रपयन महद्भिरास्तिक नैर्निन्यमानः कालेन त्याच्यां वानरोऽभून. तत्राप्यविचारभाग अन्यवानरेण मारितचन्द्रपुरे नो जातः, नत्र जनैः पूज्यमानस्तापसान् दृष्टा स्वयं गृहीतस्ततः कृत्वा सौधर्यदेवों के Jain Education International For Private & Personal Use Only चरित्रम् ॥ ११ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52