Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चरित्रम्
---
बटपुरुषस आभियोगिकसुरोऽल्पाकोऽभूत, तत्रापरदेवान् महर्षिकान् पश्यन महादुःखी मृत्वा चाण्डालोऽभवद, रौद्रपरिणामतो दौर्भाग्यपाभव-
पडितः पूर्वभवनास्तिकवादसंस्कारेण धर्मनिन्दापरोऽन्यदा गतोऽटव्यामिन्धनार्थ, तत्र सान्द्रद्रुमतले ध्यानाघिडचितं शान्तं सौभाग्यसुन्दरं कमपि मुनि दृष्टाऽचिन्तयत्-अहो विप्रलम्धोऽयं केनापि पाखण्डिना धर्मव्याजेन, कयमन्यथा दृष्टपुखपरिहारेणाष्टमुरखार्थमेव प्रयतते ? एतत्तचिन्तितं मनःपर्यायझानेन विज्ञायोवाच वाचंयमः-जाओऽसि मोहरइ कवि, नहोऽभियोगिअमुरो अ चंडालो। नाहियवाएग तुमं, अज्जवि पडिवज्ज जिणधम्मं ॥१॥ एतां गाथामाकर्य तदर्यचिन्तनेन संजातजातिस्मरणः स्वान् पूर्वान् भवान् दृष्ट्वा विस्मितः किमस्ति धर्मस्तत्मभावश ? येनाइं सुरोऽभवं, किमस्ति पापं ? येनाहं कपिनटचाण्डालेष्वभवमिति चिन्तयत्तस्य पुनास्तिकत्वानुभावेन जातमपि जातिस्मरणं निष्फलमभूत्, अचिन्तयद-नूनमयमस्यैव पाखण्डिनः कोऽपि विलम्भनप्रकारोऽस्ति, येनाइमेवंविधान् भवान् पश्यामि, अन्यथा क पुरयं क पापं क च भवभ्रमणं ? अतो मारयिष्याम्येनमिति यावता कुठारमादाय प्रधावितस्तावता कृष्णसर्पण दटो रौद्रध्यानपरो मृत्वा प्रथमनरकमगात् । इति विचिन्त्य चरित्रमालेकथा, कुगतिदुःखविलासनिकेतना । कुमतिमोहरतेरिति निन्दितं, त्यजत तेन सदाऽधमचेष्टितम् ॥१॥
. अब विमध्यमाः पुनर्धर्मार्थकामान् परस्परमवाधया सेवन्ते, मोक्ष तु गजनिमीलकयैवोपेक्षन्ते, न पुनर्निन्दन्ति, वदान्त - जन्मान्तरे रूपसौभाग्यश्चालिनी विभवविलासमालिनः पुत्रपौत्रादिपरिवारभोज सकलभवलेयराज श्रीधर्मप्रभावेण भवान्तरेष
----
-
-
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52