Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पद् पुरुष
प्रशान्तमनसो अवस्ति, यतः-'सारखी सिंहशा स्पृशति मुताधिया नन्दिनी व्याघ्रपोतं, मार्जारी हंसवालं प्रणयपरवशा केकिकान्ता भुजङ्गम् ॥ वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजेयु-ईष्ठा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥ १॥ करावि सहावण, कसायकलसावि नियवेरावि भावियजिणग्यणमणा, तेलुक्कसुहावहा इंति ॥ २॥ एतन्निशम्य चिन्तितं राजा-ननमस्यैव महरयं प्रभावः. धन्योऽयं, यस्यैवं तपःसंयमसाम्थमाहात्म्यं, अहो महोपकारी महापरयं जीवलोकस्य, यतः--चन्द्रः सान्द्रौकिरति सुधामंशुभिर्जीवलोके, भास्वानुच्चैः किरणपटलैरुच्छिनत्यन्धकारम् ॥धात्री पत्ते भुवनमखिलं विश्वमेतच वायु-यदत्साम्याच्छभयति तथा जन्तुजातं यतीन्द्रः॥१॥ ततो मुनिकृतां संसारवैराग्यमयीं धर्मदेशनां निशम्य तत्यान्ते स राजाऽपृच्छत्, हे भगवन् ! यो मया वराकः पुलिन्दः प्राणान्तेऽपि रसनेन्द्रियमूढः पथि नियमाणो दृष्टः,स कां गतिमगात् ? मुनिराह-राजन् ! स प्रथमं नरंक गतः, ततो नरतिर्यग्भवान्तरैः सप्तसू नरकेषु गत्वा पञ्चेन्द्रियविषयलुब्धो दीर्घ संसारकान्तारं परिभ्रमिप्यति, इति श्रुत्वा चन्द्रचूडनृपः संजातहृदयदुःखावेशः क्षणान्तरेऽभाग मुनिना भो-राजन् ! एवंविधा एवते विषयाः. किमुच्यतेऽयीयां स्वरूपं : यतः-- इहलोए परलोए, हवन्ति दुक्खाइँ जाइँ तिक्खाइँ ॥ सवाई ताइँ जीवा, इंदियवमगा अणुवन्ति ॥१॥ अपि च--दिवगरज
१ हरिणि, २ सिंहनालं, ३ गौः
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52