Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ चन्द्र पुरुष ॥१३॥ एते च सर्वे सर्वजनाः कृताः सर्वजन निन्दनीयाः सर्वजनोद्वेगजनकाः सर्वाधर्मकर्मकारिणः सर्वपुरुषार्थरहिताः सर्वजननिन्द्यामवस्थामनुभूय नरकादियानामनुभवन्ति, यथा कश्चित्पुलिन्दः कस्याञ्चिदव्यां रमनेन्द्रियाभिभूतः सर्वत्र मधुमासार्थं पर्यटन् कस्मिंश्चिन्महावृक्षे मधुजालकं दृष्ट्वा प्रमुदितस्तत्रारूढा मधु गृहून बजोडी नमक्षिकाभिराकुलितो भारभग्नारूढशायागाः सहसा पतित सहसाऽधःस्थेन केनापि तत्रायातेन महाजगरेण जग्रसे, ततस्तन्मुखमभ्यगतार्धकायो वृक्षाधः पूर्वमुक्तं थूकरमांमं स्वशरीरलग्नमधु विन्दु मिश्र भक्षयन् प्रमुदितो विस्मृताजगरमुखप्रवेशव्यथामरणभयो मधुमांसरसास्वादप्रशंसां कुर्वन् तस्मिन् समये वैतान्यपर्वतोत्तरथेोणिस्थरथनूपुरनगरनिवासिना चन्द्रचूडविद्याधरेण श्रीनन्दीश्वरतीर्थयात्रायै प्रस्थितेन दृष्टः चिन्तितमनेन - अहो वराकोऽयं कां कष्टावस्थां पतितोऽपि रसनेन्द्रियविकार मोडितो न जानाति क्रूराजगरमुखमवेशकष्टं न च पश्यति पुरःस्थं मरणं, अहो ! कोऽप्ययमैन्द्रियो विकारः सर्वनन्तूनां ! कोऽपि दृश्यते नैव, संसारी जगतां त्रये ॥ ऐन्द्रियेण विकारेण, हा यो न विडम्बितः ॥ १ ॥ अनादिभवसंभूत-विकारैन्द्रियैरहो ॥ प्रणष्टशिष्टमर्यादं, विनष्टं विष्टपत्रयम् ॥ २ ॥ देवासुरनराणां ते, मान्या धन्या महर्षयः । येषां मनो विकारेषु, नैन्द्रियेट विमुद्यति || 3 || तदस्य वराकस्य करोमि किञ्चिदुपकारं, यतः लच्छी महानचवला, तओषि चवलं च जीतियं होइ ॥ भावो वि चलो, उवयारविलंबणं कीम ? ।। १ ।। इति विचिन्त्य विमानादवतीर्य स्वर्येण तस्य मुखं व्यादाय पुलिन्दं निकास्य तमजगरं Jain Education International For Private & Personal Use Only चरित्रं. 113 11 www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52