Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ चरित्रं. ॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीषट्पुरुषचरित्रम् (कर्ता पण्डिवप्रवरः श्रीक्षेपकरपणिः ) श्रीअन्तिचतुर्विंश-महाविन्यचालितः ॥ श्रीधर्मस्य भगावेग, जयन्ति जगदुत्तमाः ॥१॥ अर्थः कामश्च मोक्षश्र, प्रवर्द्धन्ते यवल्यः ॥ स श्रीधर्मः कथं न स्वा-त्करणीयः सदा नृणाम् ॥ २॥ विपाकः पुण्यपापानां, विलसन् सर्वजन्तुषु ॥ दमोक्षे मनः कृत्वा, प्रत्यक्षा दिन लक्ष्यते ॥ ३ ॥ किं नास्ति मरणं बस्मिन्, शरणं वाऽस्ति किञ्चन ? ॥ किं नानित्याच संयोगा? निश्चिन्तैः स्थीयते कथम् ? ॥ ४॥ गृहीत्वा पुण्यपापे द्वे, नाणके स्वयमार्जिते ॥ शेषं विमुच्य निःशेष, जीवा यान्ति भवान्तरे ॥ ५॥ लभन्ते तत्र ते ताभ्यां, सुखदुःखे क्रयाणके ॥ चिन्तनीया कयं नैषा, विशेषज्ञैर्भवस्थितिः ? ॥ ६ ॥ उक्तं चइहोपपत्तिर्मम केन कर्मणाच प्रयावन्यमित्रो भवादिति ॥ विचारणा यस्य न जायते हृदि, कथं स धर्मप्रवणो भविष्यति ? ॥ ७ ॥ चिन्या सदा धर्मः, करणीयो विवकिभिः ॥ तत्त्वज्ञरुपदेष्टव्यः . स योग्यानां हिताय च ॥ ८॥ समाने पुरुषत्वेऽपि, I Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52