Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ न्यवारयत्, म च पुलिन्दः किक्षित्वस्थीभूतो विषावेशपूर्णितोऽपि विद्याधरं च पाह-भोः परोपकारिन् : मां समांसपिण्डमस्मिन् क्षेऽध्यारोपय ! यया तव प्रसादेन मधुमिश्रं मांस भक्षयार्मावि वदन् रौद्रध्यानमना मनागपि पापादनिवृत्तः क्षणान्तरे मृतः, * सच विद्याधरस्वं श विस्मितोऽचिन्तयत---अहो ! संसारे जीवानां केयमतृप्तिः ! या मरणानेऽपि न निवर्त्तते, यतः-धनेषु जीवितव्येषुः स्त्रीषु चामेषु सर्वदा ॥ अत्ताः प्राणिनः सर्वे, याता यास्यन्ति यान्ति च ॥१॥ ततोऽसौ विमानारूढः श्रीनन्दीश्वरे यात्रां विधाय व्यावृतः काल वनेऽशोकक़तरोस्तले समाधियोगसाधितस्वान्तचापलं सर्वेच्छारतिरोधनिरुद्धन्द्रियबलं कमपि महामाने । 6 विलोक्य सविस्मयो मनाक स्थिरीभूय चेतसि चिन्तयांचकार. यथा-धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायता-मान दाश्रुजलं पिबन्ति शकुनाः निःशुल्केमकेशयाः ॥ अन्येषां तु मनोरयापरिचितप्रासादवापीतटे, क्रीडाकाननलिकौतुकजुषामायुः परिक्षीयते ॥१॥ ततोऽसौ सानन्दं भून्यस्तभस्तकस्तं नमस्कृत्य यावत्पुरः स्थितस्तावत्कुतोऽपि व्याघ्रसिंहगजहरिणशूकरशम्बरादयः भापदाः समागत्य तं मुनि नत्वा पुरी न्यषदन् । नृपस्तु तान् दृष्ट्वा विस्मयस्मेरलोचनः कौतुकाकुलितचिरास्तं मुनि नत्लोवाच ॥४॥ --भगवन् ! एते श्वापदा महाकुराः परस्परजातिवैरानुबद्धमत्सः कथं त्यक्तवैराः शान्तमूर्तयोऽभूवन् ? मुनिरुवाच-हे राजन् ! तपः- 2 संयमसाधितसाम्यसमाधीनां शुभध्यानविध्वस्तसमस्ताधीनां महर्षीणां प्रभावात् श्रीजिनवचनश्रवणाच्च महाक्ररा अपि पाणिनः1201 Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52