Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तानुसारिणः, ते हि समुपहसन्ति धार्मिकजनान् , निन्दन्ति मोक्षमार्ग, जुगुप्सन्ति धर्मशास्त्राण, विडम्बयन्ति देवगुरुकथालापान, इसन्ति सदाचार, कथयन्ति च-कन दृष्टः परलोकः ? को वा ततः समागतः ? केन दृष्टा जीवादयः ! केन ज्ञातः पुण्यपापसद्भावः ? केन दृष्टाः स्वर्गनरकमोक्षा : ? किंतु जटाभस्मलोचादिकं कायक्लेशः, व्रतग्रहणमात्मनो भोगवञ्चना, क्रियाकलापो दम्भः, आगमादिपठनं गलतालुशोषः, धर्मोपदेशो मुग्धजनप्रतारणं, देवगुरुपूजा द्रव्यक्षयः, अतोऽर्थकामो मुक्त्वा नान्यः पुरुषार्थोऽस्ति, पटन्ति च
मुत्तूण अत्यकामे, नो अन्नो कोइ अत्थि पुरिसत्यो । जस्स कर चइऊणं, दिमुहमदिअहिलासो ॥१॥ यतः-पुरुषस्यार्थः to परमदैवतं. तथाहि-अर्थवान् बहुमन्यते नृपैः, स्तूयते सर्वलोकः, परित्रियते बन्धुजनैः, श्लाध्यते बन्दिवृन्दैः, आधीयते च | बहुजनैः. यतः-अत्येण गुणा सवे, अणहुंता चेत्र पायडा हुँति ॥ तेण विणा हुँताविहु, नरस्स नस्संति जिपलोए ॥१॥ अत्यो सुहाण मूलं, करेइ सयलंपि भुवणमणुकूलं ॥ पुरिसत्थेमु पहाणो, सबेमुनि लेण एसत्थो ॥ २ ॥ अन्येण इंदिअत्या, सब्बे सिन्झन्नि झत्ति पुरिसाणं ॥ तिहुअणजणाभिरामो, कामोवि हु नेण मुकयत्यो ॥ ३ ॥ जाई विज्जा रू.वं. कलाकलावो गणा य विन्माण ॥ मये लहंति सोह, जेण जए जयउ सो अन्यो। ४ ॥ इत्येवंवादिनः पञ्चन्द्रियविषयवशगता अधमवृद्धिवादधमाः स्वयं नणाः पगन| प्यस दतोपदेशप्रदानेन नाशयन्ति, अधमबुद्धित्वं च परमार्थनस्लेपा दुःखेप्येत्र मुखाभिमानतः. यतः-मिज्ञानमूढमनिमृगो न
l
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52