Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ पदपुरुष ॥ ६ ॥ १६६४-१६४६ ६ ६३-४० " ,, - १२ वस्तुविशेषनिरीक्षणे विचक्षणो भवति स नरो नूनम् । आहिण्ड्य दृष्टा बहुरत्ना येनेयं पृथ्वी ॥ २ ॥ २६- २ उद्गमनं भुवनाक्रमणमस्तगमनं चैवैकदिवसे । सूर्यस्यापि तिस्रो दशाः का गणनेतरलोकस्य ॥ १ ॥ २६- ३ चन्द्रस्य क्षयो नैत्र तारकाणामृद्धिरपि तस्य नैव तासाम् । गुरुकाणां चटनपतने, का गणना नित्यपतितानाम् ॥ १ ॥ ६ दीर्णदारिद्याः परव्यसनदुर्बला अयशोरक्षणसमर्याः । य एतादृशः पुरुषाः ( तान् ) घरन्ती धरणिः कृतार्या सि ,, - ८ या वहति पुरुषद्वेषं दोषान् दृष्ट्वा हृदये पुरुषाणाम् । सा झटिति रत्नमाला वरमालां स्थापयतु तत्र कण्ठे ॥ १ ॥ ,, - १२ पररमणीरक्तचित्ता अपवित्रा भवन्ति केऽपि कापुरुषाः । तेन कुमारीकन्या धन्येह जीवलोके ॥ १॥ २७-११ आम्रफलं सुपकं शिथिलं वृन्तं समुद्भटः पवनः । शाखा आन्दोलनशीला न जानीमः कार्यपरिणामम् ॥ १ ॥ २९- ८ यौवनं रूपसंपत्तिः सौभाग्यं धनसंपदः । जीवितं चापि जीवानां जलबुदबुद संनिभम् ॥ १ ॥ देवेन्द्राः समहर्द्धिका दानवेन्द्रा विश्रुताः । नरेन्द्रा ये च विक्रान्ता मरणं विवशा गताः । २॥ सर्वत्र निरनुक्रोशा निर्विशेषप्रहारिणी । सुप्तमत्तप्रमत्तानामेका जगत्यनित्यता ||३|| दानमानोपचारैः सामभेदक्रियाभिश्च । न शक्या सा निवारवितुं त्रैलोक्येनाप्यनित्यता ||४|| ३१- २ यत्कल्ये कर्त्तव्यं नरेणाचैव तद्वरं कर्त्तुम् । मृत्युरकरुणहृदयो न दृश्यत आवतच्चापि ॥ १ ॥ त्वरस्त्र धर्मे कर्त्तुं मा प्रमादं क्षणमपि कार्षीः । बहुविनश्व मुद्द्त्तों मा अपराहं प्रत्यैक्षिष्ठाः ॥ २ ॥ ४ सर्वस्यानित्यत्वं यौवनधनस्वजन्नार्थदाराणास् । देहस्य जीवितस्य चैकमपि पश्याहो न नित्यय ॥ ३ ॥ मातृपितृपुत्रवावस्त्रकार्यकालय दिवानि कुर्वन्ति । न श्रियमाणस्योपकारं तिलतुषमात्रमपि जनयन्ति ॥ ४ ॥ Jain Education International For Private & Personal Use Only ६ ६ ६ ६ ६ ६ चरितम् ॥ ६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52