Book Title: Sarvarthsiddhi Vachanika
Author(s): Jaychand Pandit
Publisher: Kallappa Bharmappa Nitve

View full book text
Previous | Next

Page 5
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobetirth.org ॥ तत्त्वार्थसूत्राणामनुक्रमः ॥ ३ ॥ expertiserende sexo xerarsex sexy सूत्राणि पृष्ठाः २३ कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि २६५ २४ सज्ञिनः समनस्काः २६६ २५ विग्रहगतौ कर्मयोगः २६ अनुश्रेणी गतिः २६९ २७ अविग्रहा जीवस्य २८ विग्रहवती च संसारिणः माक्चतुर्यः २९ एकसमयाऽविग्रहा २७३ ३० एकं द्वौ त्रीन्वाऽनाहारकः ३१ सम्मूर्छनगर्भोपपादा जन्म २७४ ३२ सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः २७५ ३३ जरायुजाण्डजपोतानां गर्भः २७८ ३४ देवनारकाणामुपपादः २७९ ३५ शेषाणां सम्मूर्छनम् ३६ औदारिकवक्रियिकाहारकतैजसकार्मणानि शरीराणि२८० ३७ परम्परं सूक्षम् ३८ प्रदेशतोऽसङ्ख्येयगुणं प्राक्तैजसात् २८२ ३९ अनन्तगुणे परे २८३ सूत्राणि ४. अप्रतिघाते ४१ अनादिसम्बन्धे च ४२ सर्वस्य ४३ तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्यः ४४ निरुपभोगमन्त्यम् ४५ गर्भसम्मूछेनजमाद्यम् ४६ औपपादिकं वैक्रियिकम् ४७ लब्धिप्रत्ययं च ४८ तैजसमपि ४९ शुभं विशुद्धमव्याघाति चाहारक प्रमत्तसँयतस्यैव ५० नारकसम्मछिनो नपुंसकानि ५१ न देवाः ५२ शेषास्त्रिवेदाः ५३ औपपादिकचरमोत्तमदेहाऽसंख्येयवर्षायुषोऽनपव ायुषः इति तत्त्वार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः atterweaturinariespreritadistoertsdrerits. २८१ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 824