Book Title: Sarvarthsiddhi Vachanika
Author(s): Jaychand Pandit
Publisher: Kallappa Bharmappa Nitve

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ तत्वार्थमूत्राणामनुक्रमः ॥१॥ तत्त्वार्थसूत्राणामनुक्रमः प्रथमोऽध्यायः सूत्राणि ఆడనుండగులుండవనించనుందని सूत्राणि पृष्ठाः १३ मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनान्तरम् १४० १४ तदिन्द्रियानिन्द्रियनिमित्तम् १४४ १५ अवग्रहहावायधारणाः १४७ पृष्ठाः १६ बहुबहुविधक्षिपानिःसृताऽनुक्तध्रुवाणां सेतराणाम् १४९ १७ अर्थस्य १५२ २२ १८ व्यञ्जनस्यावग्रहः १९ न चक्षुरनिन्द्रियाभ्याम् २९ २० श्रुतं मतिपूर्व द्वयनेकद्वादशभेदम् २१ भवप्रत्ययोऽवधिर्देवनारकाणाम् २२ क्षयोपशमनिमित्तः षटिकल्पः शेषाणाम् २३ ऋजुविपुलमती मनःपर्ययः १७५ २४ विशुध्यप्रतिपाताभ्यां तद्विशेषः १७७ १२२ २५ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः १२५ २६ मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु १३३ २७ रूपिष्ववधेः १३५ । २८ तदनन्तभागे मनःपर्ययस्य १ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः २ तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ३ तन्निसर्गादधिगमावा ४जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्वम् ५ नामस्थापनाद्रव्यभावतस्तन्न्यासः ६ प्रमाणनयैरधिगमः ७ निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ८ सत्सङ्खयाक्षेत्रस्पर्शनकालान्तरभावाल्पवहुत्वैश्च ९ मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् १० तत्प्रमाणे ११ आये परोक्षम् १२ प्रत्यक्षमन्यत् W For Private and Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 824