________________
निम्न वाक्यों के हिन्दी-वाक्य बनाइए
1. अहम् इदानीं फलं नैव भक्षयामि। 2. हरिश्चन्द्रः पुस्तकं तत्र नयति। 3. किमर्थं त्वम् अपूपं तत्र नयसि। 4. अहं गृहं गत्वा निजधौतं वस्त्रम् आनेष्यामि। 5. ब्रूहि यज्ञप्रियः कुत्र अस्ति ?
पाठ 17
शब्द
शक्तिः-सामर्थ्य। शक्नोमि-सकता हूँ। शक्नोति-(वह) सकता है। स्वभाषाम्-अपनी भाषा को। चन्द्रः-चाँद। आंग्लभाषा-अंग्रेज़ी भाषा। नवीनम्-नवीन, नई। मातृभाषा-मादरी ज़बान। नारङ्गः-संतरा (फल)।
शक्यः-मुमकिन। शक्नोषि-(तू) सकता है। वक्तुम्-बोलने के लिए। नारङ्ग-संतरा का वृक्ष । संस्कृतम्-संस्कृत भाषा। देशभाषा-देशी भाषा। पुराणम्-पुराना। आसनम्-आसन।
वाक्य
1. त्वं संस्कृतं वक्तुं शक्नोषि-तू संस्कृत बोल सकता है ? 2. नहि नहि, अहम् आंग्लभाषां वक्तुं शक्नोमि-नहीं नहीं, मैं अंग्रेज़ी बोल सकता
3. किम् एतत् वरम् अस्तियत् त्वं स्वभाषां वक्तुं न शक्नोषि-क्या यह अच्छा है
कि तू अपनी भाषा नहीं बोल सकता ? 4. कः एवं वदति-कौन कहता है ? 5. तर्हि संस्कृतं किं न पठसि-तो संस्कृत क्यों नहीं पढ़ता ? 6. अहं पठामि एव-मैं पढ़ता हूँ। 7. त्वं तत्र गन्तुं शक्नोषि किम्-क्या तू वहाँ जा सकता है ? 8. सः क्रीडितुं शक्नोति-वह खेल सकता है। 9. अहं लेखितुं न शक्नोमि-मैं लिख नहीं सकता। 10. सः वरं लेखितुं शक्नोति-वह अच्छा लिख सकता है।