Book Title: Sanskrit Swayam Shikshak
Author(s): Shripad Damodar Satvalekar
Publisher: Rajpal and Sons

View full book text
Previous | Next

Page 364
________________ यूयं किं कुरुथ। वयं हवनं कुर्मः। स न भिक्षां वनुते। स तव आज्ञां न मनिष्यते। पाठ 59 नवम गण के धातु नवम गण के धातुओं के लिए 'ना' चिह्न लगता है। क्री (द्रव्यविनिमये) = ख़रीदना-उभयपद परस्मैपद। वर्तमान काल क्रीणाति क्रीणीतः क्रीणन्ति क्रीणासि क्रीणीथः क्रीणीथ क्रीणामि क्रीणीवः क्रीणीमः अक्रीणन् अक्रीणीत अक्रीणीम भूतकाल अक्रीणात् अक्रीणीताम् अक्रीणाः अक्रीणीतम् अक्रीणाम् अक्रीणीव भविष्य-क्रष्यति। क्रेष्यसि । ऋष्यामि। आत्मनेपद। वर्तमान काल क्रीणाते क्रीणीषे क्रीणाथे क्रीणे क्रीणीवहे क्रीणीते क्रीणते क्रीणीध्वे क्रीणीमहे भूतकाल अक्रीणीत अक्रीणाताम् अक्रीणीथाः अक्रीणीथाम् अक्रीणि अक्रीणीवहि भविष्य-क्रष्यते। ऋष्यसे। क्रेप्ये। अक्रीणत अक्रीणीध्वम् अक्रीणीमहि

Loading...

Page Navigation
1 ... 362 363 364 365 366