________________
यूयं किं कुरुथ। वयं हवनं कुर्मः।
स न भिक्षां वनुते। स तव आज्ञां न मनिष्यते।
पाठ 59
नवम गण के धातु नवम गण के धातुओं के लिए 'ना' चिह्न लगता है।
क्री (द्रव्यविनिमये) = ख़रीदना-उभयपद
परस्मैपद। वर्तमान काल क्रीणाति क्रीणीतः
क्रीणन्ति क्रीणासि क्रीणीथः
क्रीणीथ क्रीणामि क्रीणीवः
क्रीणीमः
अक्रीणन् अक्रीणीत अक्रीणीम
भूतकाल अक्रीणात् अक्रीणीताम् अक्रीणाः
अक्रीणीतम् अक्रीणाम्
अक्रीणीव भविष्य-क्रष्यति। क्रेष्यसि । ऋष्यामि। आत्मनेपद। वर्तमान काल
क्रीणाते क्रीणीषे
क्रीणाथे क्रीणे
क्रीणीवहे
क्रीणीते
क्रीणते क्रीणीध्वे क्रीणीमहे
भूतकाल
अक्रीणीत अक्रीणाताम् अक्रीणीथाः अक्रीणीथाम् अक्रीणि
अक्रीणीवहि भविष्य-क्रष्यते। ऋष्यसे। क्रेप्ये।
अक्रीणत अक्रीणीध्वम् अक्रीणीमहि