________________
भूत-अतनुत, अतन्वाताम्, अतन्वत। अतनुथाः, अतन्वाथाम्, अतनुध्वम् । अतन्वि, अतनुवहि-अतन्वहि, अतनुमहि, अतन्महि । भविष्य-तनिष्यते।
कृ (करणे) = करना
परस्मैपद वर्तमान-करोति, कुरुतः, कुर्वन्ति। करोषि, कुरुथः, कुरुथ। करोमि, कुर्वः, कुर्मः। भूत-अकरोत्, अकुरुताम्, अकुर्वन् । अकरोः, अकुरुतम्, अकुरुत। अकरवम्, अकुर्व, अकुर्म। भविष्य-करिष्यति।
आत्मनेपद वर्तमान-कुरुते, कुर्वति, कुर्वते। कुरुषे, कुर्वाथे, कुरुध्ये। कुर्वे, कुर्वहे, कुर्महे। भूत-अकुरुत, अकुर्वाताम्, अकुर्वतः। अकुरुथाः, अकुर्वाथाम्, अकुरुध्वम्। अकुर्वि, अकुर्वहि, अकुर्महि। भविष्य-करिष्यते।
धातु
1. मन् (अवबोधने) = मानना-(आत्मनेपद) मनुते। अमनुत। मनिष्यते। 2. वन् (याचने) = मांगना-(आत्मनेपद) वनुते। अवुनत। वनिष्यते। 3. घृण (दीप्तौ) = प्रकाशना-(परस्मैपद) घृणोति। अघृणोत् । घृणिष्यति।
वाक्य
त्वं किं करोषि ? स तत्र गमनं नाकरोत् ज्ञानी ज्ञानं तनुते। सन मनुते किम् ? असंशयं स तत्कर्म करिष्यति। स इदानीं विवादं न करिष्यति। आगच्छ भोजनं कुर्वह।। त्वं कदा स्नानं करिष्यसि। ते इदानीं अध्ययनं कुर्वन्ति।
तू क्या करता है ? उसने वहां गमन नहीं किया। ज्ञानी ज्ञान फैलाता है। क्या वह नहीं मानता ? निःसन्देह वह कर्म करेगा। वह सब विवाद नहीं करेगा। आओ (हम दोनों) भोजन करेंगे। तू कब स्नान करेगा। स विज्ञानं तनुते। स न मनुते।