________________
3. हिंस् (हिंसायाम् )
4. छिद्र (द्वैधीभावे)
तनोति
तनोषि
तनोमि
=
वाक्य
स तव मार्गं रुणद्धि । स परशुना काष्ठम् अभिनत् । महीपालः भोगान् भुनक्ति । त्वं काष्ठं छिनत्सि कृषीवलो वलीवर्दं न हिनस्ति । स मनो युनक्ति ।
अतनोत्
अतनोः
अतनवम्
=
पाठ 58
अष्टम गण के धातु
अष्टम गण के धातुओं के लिए 'उ' चिह्न लगता है 1
तन् ( विस्तारे)
= फैलाना - उभयपद
परस्मैपद
भविष्य - तनिष्यति ।
( हिंसा करना) परस्मैपद - हिनस्ति, हिंस्तः, हिंसन्ति । अहिनत् । हिंसिष्यति ।
(काटना) परस्मैपद-छिनत्ति । अच्छिनत् । छेत्स्यति । (आत्मनेपद) छिन्ते, अच्छिन्त । छेत्स्यते ।
वर्तमान काल
तनुतः
तनुथः
तनुवः
तन्वः
भूतकाल
अतनुताम्
अतनुतम्
अतनुव
अतन्व
तन्वन्ति
तनुथ
तनुमः
तन्भः
अतन्वन्
अतनुत
अतनुम
अतन्म
आत्मनेपद
वर्तमान- तनुते तन्वाते, तन्वते । तनुषे तन्वाथे, तनुध्वे । तन्वे, तनुवहे, तन्वहे, तनुमहे, तन्महे ।
213