________________
212
आत्मनेपद
वर्तमान- युङ्क्ते, युञ्जाते । युङ्क्षे, युञ्जाथे, युङग्ध्वे । युजे, युञ्ज्चहे, युञ्ज्महे ।
भूत - अयुङ्क्त, अयुञ्जाताम्, अयुञ्जत । अयुङ्क्थाः अयुञ्जाथाम्, अयुङ्ग्ध्वम् । अयुञ्जि, अयुञ्चहि, अयुमहि ।
( आत्मनेपद के वर्तमान भूत के सब प्रत्ययों के पूर्व नकार के अकार का लोप होता है ।) भविष्य-योक्ष्यते ।
रुधू (आवरणे)
= उभयपद आवरण करना ।
परस्मैपद
वर्तमान- रुणद्धि, रुन्द्ध, रुन्धन्ति । रुणत्सि, रुन्द्धः, रुन्द्ध । रुणध्मि, रुन्ध्वः,
रुन्धमः ।
भूत- अरुणत्, अरुन्द्धः, अरुन्धन् । अरुणत्-अरुणः, अरुन्द्धम्, अरुन्द्ध । अरुन्धम्, अरुन्ध्व, अरुन्ध्म । भविष्य-रोत्स्यति ।
आत्मनेपद
वर्तमान- रुन्द्धे, रुन्धाते, रुन्धते । रुन्से, रुन्धाथे, रुन्ध्वे । रुन्धे, रुन्ध्वहे, रुन्ध्महे ।
भूत- अरुन्द्ध, अरुन्धाताम्, अरुन्धत। अरुन्धाः, अरुन्धाथाम्, अरुन्ध्वम् । अरुन्धि, अरुन्ध्वहि, अरुन्ध्महि । भविष्य-रोत्स्यते ।
इन्धू (दीप्ती) - आत्मनेपद
वर्तमान- इन्द्धे, इन्धाते, इन्धते । इन्त्से, इन्धाये, इन्दध्वे । इन्धे, इन्ध्वहे, इन्ध्महे । भूत - ऐन्द्ध, ऐन्धाताम्, ऐन्धत । ऐन्द्धाः, ऐन्धाथाम्, ऐन्द्ध्वम् । ऐन्धि, ऐन्ध्वहि, ऐन्ध्महि । भविष्य - इन्धिष्यते ।
धातु
1. भिद् (विदारणे ) ( परस्मैपद) - भेदना, भरना । भिवन्ति । अभिनत् । भेटस्यति, ( आत्मनेपद) भिन्ते, अभिन्त, भेव्स्यते ।
2. भुज् (पालने)
=
( पालन करना, खाना) परस्मैपद - भुनक्ति । अभुनक् । भोक्ष्यति । (आत्मनेपद) भुनक्ति । अभुनक् । भोक्ष्यति । (आत्मनेपद) भुङ्क्ते । अभुङक्त । भोक्ष्यते ।