Book Title: Sanskrit Swayam Shikshak
Author(s): Shripad Damodar Satvalekar
Publisher: Rajpal and Sons

View full book text
Previous | Next

Page 362
________________ 3. हिंस् (हिंसायाम् ) 4. छिद्र (द्वैधीभावे) तनोति तनोषि तनोमि = वाक्य स तव मार्गं रुणद्धि । स परशुना काष्ठम् अभिनत् । महीपालः भोगान् भुनक्ति । त्वं काष्ठं छिनत्सि कृषीवलो वलीवर्दं न हिनस्ति । स मनो युनक्ति । अतनोत् अतनोः अतनवम् = पाठ 58 अष्टम गण के धातु अष्टम गण के धातुओं के लिए 'उ' चिह्न लगता है 1 तन् ( विस्तारे) = फैलाना - उभयपद परस्मैपद भविष्य - तनिष्यति । ( हिंसा करना) परस्मैपद - हिनस्ति, हिंस्तः, हिंसन्ति । अहिनत् । हिंसिष्यति । (काटना) परस्मैपद-छिनत्ति । अच्छिनत् । छेत्स्यति । (आत्मनेपद) छिन्ते, अच्छिन्त । छेत्स्यते । वर्तमान काल तनुतः तनुथः तनुवः तन्वः भूतकाल अतनुताम् अतनुतम् अतनुव अतन्व तन्वन्ति तनुथ तनुमः तन्भः अतन्वन् अतनुत अतनुम अतन्म आत्मनेपद वर्तमान- तनुते तन्वाते, तन्वते । तनुषे तन्वाथे, तनुध्वे । तन्वे, तनुवहे, तन्वहे, तनुमहे, तन्महे । 213

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366