Book Title: Sanskrit Swayam Shikshak
Author(s): Shripad Damodar Satvalekar
Publisher: Rajpal and Sons

View full book text
Previous | Next

Page 346
________________ आस्ते पाठ 53 आस् (उपवेशने) = बैठना, वर्तमान काल आसाते आसते आस्से आसाथे आध्ये आस्वहे आस्महे भविष्यकाल आसिष्यते आसिष्येते आसिष्यन्ते आसिष्यसे आसिष्येथे आसिष्यध्वे आसिष्ये आसिष्यावहे आसिष्यामहे भूतकाल आसे. आसत आस्त आसाताम् आस्थाः आसाथाम् आध्वम् आसि आस्वहि आस्महि अधि+इ (अधी) (अध्ययने) = अध्ययन करना। वर्तमान काल अधीते अधीयाते अधीयते अधीषे अधीयाथे अधीध्वे अधीये अधीवहे अधीमहे भविष्यकाल अध्येष्यते अध्येष्येते अध्येष्यन्ते अध्येष्यसे अध्येष्येथे अध्येष्यध्वे अध्येष्ये अध्येष्यावहे अध्येष्यामहे भूतकाल अध्यैत अध्ययाताम् अध्ययत अध्यैथाः अध्यैयाथाम् अध्यध्वम् अध्यैयि अध्यैवहि अध्यैमहि 197

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366