________________
जल्दी । तावत्
= तब तक | विलम्बितम्
विशेषणों का उपयोग और उनके लिंग
=
देरी से ।
दृष्टं तपोवनम् । वर्धितः वृक्षः । दृष्टा नगरी । वर्धिता लेखमाला । हृष्टः मनुष्यः । वर्धितम् कमलम् । भ्रष्टः पुरुषः । अर्कीतिकरः उद्यमः । भ्रष्टा स्त्री । अकीर्तिकरी कथा । भ्रष्टं पात्रम् । अकीर्तिकरम् आख्यानम् । पालितः पुत्रः । रक्षितः बालकः । पालिता पुत्रिका । रक्षिता पुष्पमाला । पालितं गृहम् । रक्षितं जलम् । शुद्धः विचारः । पवित्रः मन्त्रः । शुद्धा बुद्धिः । पवित्रा स्त्री । शुद्धं चरित्रम् । पवित्रं पात्रम् । गतः सूर्यः । आगतः जनः। गता रात्रिः । आगता अध्यापिका । गतं नक्षत्रम् । आगतं पुस्तकम् । प्राप्तः ग्रीष्मकालः । भक्षितः मोदकः । प्राप्तं यौवनम् । पुष्पिता वाटिका । प्राप्तं वार्धकम् । भक्षितं फलम् ।
पूर्वोक्त शब्दों में 'मूषकः, शावकः, काकः, बिडालः, मार्जारः, कुक्कुरः, व्याघ्रः ' इत्यादि अकारान्त पुल्लिंग शब्द हैं। और उनके रूप पूर्वोक्त देव, राम आदि शब्दों के समान होते हैं । पाठक इन शब्दों के सब रूप लिखें और उनका उक्त रूपों के साथ मिलान करके ठीक करें । 'भ्रष्टः, दृष्ट, संवर्धितः सव्यथः' इत्यादि शब्द भी अकारान्त पुल्लिंग विशेषण होने से 'देव', 'राम' की ही तरह चलते हैं । विशेषणों का स्वयं कोई लिंग नहीं होता, वे विशेष्य के लिंग के अनुसार चलते हैं ।
"
वाक्य
(7) ऋषिणा मूषकः व्याघ्रतां नीतः । ( 8 ) मुनिना व्याघ्रः मूषकत्वं नीतः । ( 9 ) स मुनिः अचिन्तयत् । ( 10 ) स पुरुषः सव्यथः अचिन्तयत् ।
संस्कृत
हिन्दी
यहाँ हिन्दी अनुवाद संस्कृत वाक्य रचना के क्रमानुसार दिये गये हैं(1) अस्ति गङ्गातीरे हरिद्वारं नाम नगरम् ।
(1) है गंगा के किनारे पर हरिद्वार नामक
शहर ।
( 2 ) अस्ति महाराष्ट्र मुम्बापुरी नाम नगरी ।
(2) है महाराष्ट्र में बम्बई नामक शहर |
(3) बिडालः मूषकं खादति । ( 4 ) व्याघ्रः वृषभं खादितुं धावति । (5) बिडालः कुक्कुरं दृष्ट्वा पलायते । ( 6 ) स पुरुषः व्याघ्रं दृष्ट्वा बिभेति पलायते च ।
( 3 ) बिल्ला चूहे को खाता है। (4) शेर बैल को खाने के लिए दौड़ता है । (5) बिल्ला कुत्ते को देखकर भागता है । (6) वह पुरुष शेर को देखकर डरता और भागता है ।
(7) ऋषि ने चूहे को व्याघ्र बना दिया । (8) मुनि ने व्याघ्र को चूहा बना दिया । ( 9 ) वह मुनि सोचने लगा । (10) वह पुरुष कष्ट के साथ सोचने लगा ।
15