Book Title: Sanskrit Swayam Shikshak
Author(s): Shripad Damodar Satvalekar
Publisher: Rajpal and Sons
View full book text
________________
दुःखयिष्यते। अदुःखयत् । अदुःखयत। 4. धृ (धार) (धारणे) = धारण करना-धारयति, धारयते। धारयिष्यति,
धारयिष्यते। अधारयत्। अधारयत। 5. निवास् (आच्छादने) = ढांपना-निवासयति, निवासयते। निवासयिष्यति,
निवासयिष्यते।अनिवासयत्, अनिवासयत। 6. पार् (कर्मसमाप्तौ) = कार्य समाप्त करना-पारयति, पारयते। पारयिष्यति,
पारयिष्यते। अपारयत, अपारयत। 7. पाल् (रक्षणे) = रक्षा करना-पालयति, इत्यादि पूर्ववत्। 8. पीड् (अवगाहने) = कष्ट देना-पीडयति, पीडयते। पीडयिष्यति, पीडयिष्यते।
अपीडयत्, अपीडयत। 9. पुष् (पोष) (धारणे) = धारण करना-पोषयति, पोषयते। पोषयिष्यति,
__पोषयिष्यते। अपोषयत्, अपोषयत। पूज् (पूजायाम्) = पूजा करना-पूजयति, पूजयते। पूजयिष्यति, पूजयिष्यते।
__अपूजयत्, अपूजयत। 11. पूर (आप्याने) = भरना-पूरयति, पूरयते। पूरयिष्यति । पूरयिष्यते। अपूरयत्,
अपूरयत। 12. पूर्ण (संघाते) = इकट्ठा करना-पूर्णयति, पूर्णयते। (शेष रूप पाठक बना सकते
हैं। पूर्ववत् करना।) 13. प्रथ् (प्रख्याने) = प्रसिद्ध होना-प्रथयति, प्रथयते। 14. भक्ष् (अदने) = खाना-भक्षयति, भक्षयते। 15. भ... (तर्जने) = निन्दा करना-भर्त्सयति, भर्त्सयते। 16. भूषु (अलंकारे) = भूषित करना-भूषयति, भूषयते। 17. मह (पूजायाम्) = सत्कार करना-महयति, महयते। 18. मान् (पूजायाम्) = सम्मान करना-मानयति, मानयते। 19. मार्ग (अन्वेषणे) = ढूँढ़ना-मार्गयति, मार्गयते। 20. मार्जु (शुद्धौ) = स्वच्छ करना-मार्जयति, मार्जयते। 21. मुच् (मोच्) (प्रमोचने) = खुला करना-मोचयति, मोचयते। 22. मृष (मष्) (तितिक्षायाम्) = मर्षयति, मर्षयते। 23. लक्ष् (दर्शने) = देखना-लक्षयति, लक्षयते। 24. वच् (परिभाषणे) = पढ़ना, बोलना-वाचयति, वाचयते। 25. वर्ध (पूर्णे) = बढ़ाना, पूर्ण करना-वर्धयति, वर्धयते। 26. वृज् (वज्) (वर्जने) = अलग करना-वर्जयति, वर्जयते। 27. सान्त्व् (सामप्रयोगे) = शान्त करना-सान्त्वयति, सान्त्वयते ।
186

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366