Book Title: Sanskrit Swayam Shikshak
Author(s): Shripad Damodar Satvalekar
Publisher: Rajpal and Sons

View full book text
Previous | Next

Page 342
________________ 2. रा (दाने) = देना-राति। रास्यति। अरात्। 3. ला (दाने आदाने च) = लेना, देना-लाति। लास्यति। अलात्। 4. मा (माने) = मिनना, मापना-माति। मास्यति। अमात्। 5. ख्या (प्रकथने) = कहना-ख्याति। ख्यास्यति। अख्यात्। 6. द्रा (कुत्सायाम्) = ख़राब करना-द्राति। दास्यति। अद्रात्। 7. निद्रा (स्वप्ने) = सोना-निद्राति। निद्रास्यति। न्यद्रात्। 8. भा (दीप्तौ) = प्रकाशना-भाति, भास्यति। अभात्। 9. वा (गतिगन्धनयोः) = चलना, हिंसा करना-वाति। वास्यति। अवात्। 10. या (प्रापणे) = जाना-याति। यास्यति। अयात्। 11. आया = आना-आयाति। आयास्यति। आयात्। द्वितीय गण के रूप। परस्मैपद वर्तमान काल पाति पातः पान्ति पाथ पासि पामि पाथः पावः पामः भविष्यकाल पास्यति पास्यतः पास्यन्ति पास्यसि पास्यथः पास्यथ पास्यामि पास्यावः पास्यामः अपात् अपाताम अपान् अपाः अपाताम् अपात अपाम् अपाव अपाम आशा है कि पाठक इस प्रकार उक्त धातुओं के रूप बनायेंगे। वाक्य ईश्वरः सर्वान् पाति। राजानौ स्वजनान् पातः। मनुष्याः स्वपुत्रान् पान्ति। स इदानीं निद्राति। अहं श्वः नैव निद्रास्यामि। वायुति। सूर्यो भाति। तारका भान्ति। रथा यान्ति। अश्वः आयाति।

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366