Book Title: Sanskrit Swayam Shikshak
Author(s): Shripad Damodar Satvalekar
Publisher: Rajpal and Sons

View full book text
Previous | Next

Page 337
________________ परस्मैपद । भूतका अमृतम् अमृडतम् अमृडम् अमृडाव अमृडाम तात्पर्य है कि प्रथम गण के समान ही इसके प्रत्यय और रूप हैं । इसलिए पाठकों को इस गण के धातुओं के रूप बनाना कोई कठिन न होगा । षष्ठ गण । परस्मैपद धातु अमृडत् अमृडः अमृडन् अमृडत 1. इष् (इच्छ्) (इच्छायाम् ) = इच्छा करना - इच्छति । एषिष्यति । ऐच्छत् । 2. उज्झ (उत्सर्गे) छोड़ना - उज्झति । उज्झिष्यति । औज्झत् । = 3. उब्ज् (आर्जवे) = सरल होना - उब्जति । उब्जिष्यति । औब्जत् । 4. कृत् (कृन्त्) (छेदने ) = काटना- कृन्तति । कर्तिष्यति, कर्त्स्यति । अकृन्तत् । (इस धातु के भविष्यकाल में दो रूप होते हैं। एक इकार के साथ और दूसरा इकार के बिना । 5. गुव् (पुरीषोत्सर्गे) = शौच करना - गुवति । गुविष्यति । अगुवत् । 6. गुज् (शब्दे ) = बोलना - गुजति । गुजिष्यति । अगुजत् । 7. गृ (गिर्) (निगरणे ) = निगलना - गिरति । गिरिष्यति । अगिरत् । ( इस धातु के 'र' के स्थान पर 'ल' भी होता है। गिलति । गिलिष्यति। अगिलत्। = 8. घूर्ण ( भ्रमणे ) घुमाना, घूमना- घूर्णति । घूर्णिष्यति । अघूर्णत् । 9. तुड् (तोड़ने ) = तोड़ना - तुडति । तुडिष्यति । अतुडत् । 10. त्रुट् (छेदने ) = काटना - त्रुटति । त्रुटिष्यति । अत्रुटत् । 1 11. धि ( धिय् ) ( धारणे) = धारण करना - धियति । धीष्यति । अधियत् । 12. धु (धुव्) (विधूनने ) = हिलाना - धुवति । धुविष्यति । अधुवत् । 13. ध्रुव् (गतिस्थैर्ययोः) = स्थिर होना, जाना- ध्रुवति । ध्रुविष्यति । अध्रुवत् । 14. प्रच्छू (पृच्छ्) (ज्ञीप्सायाम् ) = पूछना, जानना - पृच्छति । प्रक्ष्यति । अपृच्छत् । 15. ऋच् (स्तुतौ) = स्तुति करना - ऋचति । अर्चिष्यति। आर्चत्। 16. ऋष् (गतौ) = जाना - ऋषति । अर्षिष्यति, आर्षत् । वाक्य तौ धुवतः । स पृच्छति । त्वं किं पृच्छसि। स देवानर्चिष्यति । कथं स तत् काष्ठं | 188 घूर्णति । मनुष्यः सुखमिच्छति । तौ कृन्ततः ।

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366