________________
दुःखयिष्यते। अदुःखयत् । अदुःखयत। 4. धृ (धार) (धारणे) = धारण करना-धारयति, धारयते। धारयिष्यति,
धारयिष्यते। अधारयत्। अधारयत। 5. निवास् (आच्छादने) = ढांपना-निवासयति, निवासयते। निवासयिष्यति,
निवासयिष्यते।अनिवासयत्, अनिवासयत। 6. पार् (कर्मसमाप्तौ) = कार्य समाप्त करना-पारयति, पारयते। पारयिष्यति,
पारयिष्यते। अपारयत, अपारयत। 7. पाल् (रक्षणे) = रक्षा करना-पालयति, इत्यादि पूर्ववत्। 8. पीड् (अवगाहने) = कष्ट देना-पीडयति, पीडयते। पीडयिष्यति, पीडयिष्यते।
अपीडयत्, अपीडयत। 9. पुष् (पोष) (धारणे) = धारण करना-पोषयति, पोषयते। पोषयिष्यति,
__पोषयिष्यते। अपोषयत्, अपोषयत। पूज् (पूजायाम्) = पूजा करना-पूजयति, पूजयते। पूजयिष्यति, पूजयिष्यते।
__अपूजयत्, अपूजयत। 11. पूर (आप्याने) = भरना-पूरयति, पूरयते। पूरयिष्यति । पूरयिष्यते। अपूरयत्,
अपूरयत। 12. पूर्ण (संघाते) = इकट्ठा करना-पूर्णयति, पूर्णयते। (शेष रूप पाठक बना सकते
हैं। पूर्ववत् करना।) 13. प्रथ् (प्रख्याने) = प्रसिद्ध होना-प्रथयति, प्रथयते। 14. भक्ष् (अदने) = खाना-भक्षयति, भक्षयते। 15. भ... (तर्जने) = निन्दा करना-भर्त्सयति, भर्त्सयते। 16. भूषु (अलंकारे) = भूषित करना-भूषयति, भूषयते। 17. मह (पूजायाम्) = सत्कार करना-महयति, महयते। 18. मान् (पूजायाम्) = सम्मान करना-मानयति, मानयते। 19. मार्ग (अन्वेषणे) = ढूँढ़ना-मार्गयति, मार्गयते। 20. मार्जु (शुद्धौ) = स्वच्छ करना-मार्जयति, मार्जयते। 21. मुच् (मोच्) (प्रमोचने) = खुला करना-मोचयति, मोचयते। 22. मृष (मष्) (तितिक्षायाम्) = मर्षयति, मर्षयते। 23. लक्ष् (दर्शने) = देखना-लक्षयति, लक्षयते। 24. वच् (परिभाषणे) = पढ़ना, बोलना-वाचयति, वाचयते। 25. वर्ध (पूर्णे) = बढ़ाना, पूर्ण करना-वर्धयति, वर्धयते। 26. वृज् (वज्) (वर्जने) = अलग करना-वर्जयति, वर्जयते। 27. सान्त्व् (सामप्रयोगे) = शान्त करना-सान्त्वयति, सान्त्वयते ।
186