Book Title: Sanskrit Swayam Shikshak
Author(s): Shripad Damodar Satvalekar
Publisher: Rajpal and Sons
View full book text
________________
इष्टिः-यज्ञ दुर्भूत्- प्रकट हुआ दिनकरः- सूर्य्य यच्छ-दो
सप्स्यसे प्राप्त करोगे
रयाञ्चक्रुः- धारण किए वमिके-नवमी
सत्यात्प्रभृति - बचपन से लेकर स्निग्ध-मित्र
-घोड़ा
अनुजः - छोटा भाई हृष्टः- संतुष्ट
अनुगृहीतः - कृपा की परिवृद्धिः-उन्नति
व्रतस्थः - व्रत करनेवाला विघ्नकरौ - विघ्न करनेवाले विमर्शनम् - कष्ट, दुःख
कामरूपिणौ-मनमाने रूप धारण करनेवाले
भवतः - आपका
समास - विवरण
1. मन्त्रज्ञः - मन्त्रान् जानाति इति मन्त्रज्ञः ।
2. पौरप्रियः - पौराणां (नागरिकाणां जनानां ) प्रियः इति पौरप्रियः ।
3. मृषावादी - मृषा असत्यं वदतीति मृषावादी ।
4.
व्रतस्थः - व्रते तिष्ठतीति व्रतस्थः ।
5. विघ्नकरः - विघ्नं करोतीति विघ्नकरः ।
6. राजश्रेष्ठः - राज्ञां श्रेष्ठः राजश्रेष्ठः ।
7. परदाररतः - परेषां दाराः परदाराः । परदारासु रतः परदाररतः ।
8. दिनकरः - दिनं (दिवस) करोतीति दिनकरः ।
9. पायसपूर्णा - पायसेन पूर्णा पायसपूर्णा ।
10. देवनिर्मितम् - देवैः निर्मितं देवनिर्मितम् ।
11. प्रजाकरम् - प्रजा करोतीति प्रजाकरः, तम् ।
12. दिव्यलक्षणम्-दिव्यं लक्षणं यस्य स दिव्यलक्षणः, तम् ।
संक्षिप्त वाल्मीकि रामायणे बालकाण्डम्
प्रथमः खण्डः
सरयूतीरे कोशलो नाम स्फीतो मुदितो जनपद आसीत् । तस्मिन् स्वयं मनुना अयोध्या नाम नगरी निर्मिता । तत्र तु दशरथो नाम राजा निवसति स्म । स च राजश्रेठः रप्रियो वशी सत्याभिसन्धः पुरीं पालितवान् । इन्द्रो यथा अमरावतीम् । तस्य मन्त्रज्ञा तिज्ञाश्च अष्टौ मन्त्रिणो बभूवुः । पुरे वा राष्ट्रे वा क्वचिदपि मृषावादी नरो नासीत् । पि दृष्टः परदाररतश्च । सर्वं राष्ट्रं प्रशान्तमासीत् ।
141

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366