________________
इष्टिः-यज्ञ दुर्भूत्- प्रकट हुआ दिनकरः- सूर्य्य यच्छ-दो
सप्स्यसे प्राप्त करोगे
रयाञ्चक्रुः- धारण किए वमिके-नवमी
सत्यात्प्रभृति - बचपन से लेकर स्निग्ध-मित्र
-घोड़ा
अनुजः - छोटा भाई हृष्टः- संतुष्ट
अनुगृहीतः - कृपा की परिवृद्धिः-उन्नति
व्रतस्थः - व्रत करनेवाला विघ्नकरौ - विघ्न करनेवाले विमर्शनम् - कष्ट, दुःख
कामरूपिणौ-मनमाने रूप धारण करनेवाले
भवतः - आपका
समास - विवरण
1. मन्त्रज्ञः - मन्त्रान् जानाति इति मन्त्रज्ञः ।
2. पौरप्रियः - पौराणां (नागरिकाणां जनानां ) प्रियः इति पौरप्रियः ।
3. मृषावादी - मृषा असत्यं वदतीति मृषावादी ।
4.
व्रतस्थः - व्रते तिष्ठतीति व्रतस्थः ।
5. विघ्नकरः - विघ्नं करोतीति विघ्नकरः ।
6. राजश्रेष्ठः - राज्ञां श्रेष्ठः राजश्रेष्ठः ।
7. परदाररतः - परेषां दाराः परदाराः । परदारासु रतः परदाररतः ।
8. दिनकरः - दिनं (दिवस) करोतीति दिनकरः ।
9. पायसपूर्णा - पायसेन पूर्णा पायसपूर्णा ।
10. देवनिर्मितम् - देवैः निर्मितं देवनिर्मितम् ।
11. प्रजाकरम् - प्रजा करोतीति प्रजाकरः, तम् ।
12. दिव्यलक्षणम्-दिव्यं लक्षणं यस्य स दिव्यलक्षणः, तम् ।
संक्षिप्त वाल्मीकि रामायणे बालकाण्डम्
प्रथमः खण्डः
सरयूतीरे कोशलो नाम स्फीतो मुदितो जनपद आसीत् । तस्मिन् स्वयं मनुना अयोध्या नाम नगरी निर्मिता । तत्र तु दशरथो नाम राजा निवसति स्म । स च राजश्रेठः रप्रियो वशी सत्याभिसन्धः पुरीं पालितवान् । इन्द्रो यथा अमरावतीम् । तस्य मन्त्रज्ञा तिज्ञाश्च अष्टौ मन्त्रिणो बभूवुः । पुरे वा राष्ट्रे वा क्वचिदपि मृषावादी नरो नासीत् । पि दृष्टः परदाररतश्च । सर्वं राष्ट्रं प्रशान्तमासीत् ।
141