Book Title: Sanskrit Swayam Shikshak
Author(s): Shripad Damodar Satvalekar
Publisher: Rajpal and Sons

View full book text
Previous | Next

Page 313
________________ ___रा अन्नं वपति । तौ वपतः । ते वहन्ति । व्यं वांछामः । तौ वदिष्यतः । ते वदन्ति। त्वं कि वदसि ? स अतीव लोभति। वृक्षा रोहन्ति। किम् उद्याने वृक्षा न रोहन्ति ? पर्वते बहवो वृक्षा रोहन्ति। ते सर्वेऽपि पाटलिपुत्रनामके नगरे वत्स्यन्ति। यूयं कुत्र वत्स्यथ ? वयं वाराणसी क्षेत्रे वत्स्यामः । बलीवर्दा रथान् वहन्ति । बलीवर्दी रथौ वहतः। पुत्राः वदन्ति । पुत्रौ वदतः। स वाञ्छति। तौ वाञ्छतः। अन्नं सर्वे जना वाञ्छन्ति। इदानीं द्वौ मनुष्यौ जलं वाञ्छतः। अहं वदिष्यामि। आवां वदिष्यावः । वयं वदिष्यामः। सर्वे वदिष्यन्ति। यूयं किमर्थं न वदथ ? पाठ 44 भूतकाल प्रथम गण। परस्मैपद । धातु के पूर्व 'अ' लगाकर भूतकाल के प्रत्यय लगाने से भूतकाल बन जाता है। जैसे, बुध् = जानना। रूपः एकवचन द्विवचन बहुवचन प्रथम पुरुष मध्यम पुरुष उत्तम पुरुष अबोधत् अबोधः अबोधम् अबोधताम् अबोधतम् अबोधाव अबोधन् अबोधत अबोधाम अनयन् प्रथम पुरुष मध्यम पुरुष उत्तम पुरुष अनयत् अनयः अनयम् नी-ले जाना अनयताम् अनयतम् अनयाव अनयत अनयाम भू-होना प्रथम पुरुष मध्यम पुरुष उत्तम पुरुष अभवत् अभवः अभवम् अभवताम् अभवतम् अभवाव अभवन् अभवत अभवाम

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366