________________
___रा अन्नं वपति । तौ वपतः । ते वहन्ति । व्यं वांछामः । तौ वदिष्यतः । ते वदन्ति। त्वं कि वदसि ? स अतीव लोभति। वृक्षा रोहन्ति। किम् उद्याने वृक्षा न रोहन्ति ? पर्वते बहवो वृक्षा रोहन्ति। ते सर्वेऽपि पाटलिपुत्रनामके नगरे वत्स्यन्ति। यूयं कुत्र वत्स्यथ ? वयं वाराणसी क्षेत्रे वत्स्यामः । बलीवर्दा रथान् वहन्ति । बलीवर्दी रथौ वहतः। पुत्राः वदन्ति । पुत्रौ वदतः। स वाञ्छति। तौ वाञ्छतः। अन्नं सर्वे जना वाञ्छन्ति। इदानीं द्वौ मनुष्यौ जलं वाञ्छतः। अहं वदिष्यामि। आवां वदिष्यावः । वयं वदिष्यामः। सर्वे वदिष्यन्ति। यूयं किमर्थं न वदथ ?
पाठ 44
भूतकाल
प्रथम गण। परस्मैपद । धातु के पूर्व 'अ' लगाकर भूतकाल के प्रत्यय लगाने से भूतकाल बन जाता है। जैसे, बुध् = जानना। रूपः
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष मध्यम पुरुष उत्तम पुरुष
अबोधत् अबोधः अबोधम्
अबोधताम् अबोधतम् अबोधाव
अबोधन् अबोधत अबोधाम
अनयन्
प्रथम पुरुष मध्यम पुरुष उत्तम पुरुष
अनयत् अनयः अनयम्
नी-ले जाना
अनयताम् अनयतम् अनयाव
अनयत अनयाम
भू-होना
प्रथम पुरुष मध्यम पुरुष उत्तम पुरुष
अभवत् अभवः अभवम्
अभवताम् अभवतम् अभवाव
अभवन् अभवत अभवाम