________________
10. लड् (विलासे) = खेलना-लडति, लडिष्यति। 11. लप् (व्यक्तायां वाचि) = बोलना-लपति, लपिष्यति। 12. लल् (विलासे) = खेलना-ललति, ललिष्यति। 13. लस् (क्रीडने) = खेलना-लसति, लसिष्यति। 14. लाज् (भर्त्सने भर्जने च) = दोष देना, भूनना-लाजति। 15. लुट् (लोट्) (विलोडने) = लुटकाना-लोटति, लोटिष्यति। 16. लुण्ठ (स्तेये) = चुराना, डाका मारना-लुण्ठति, लुण्ठिष्यति। 17. लुभ् (लोभ) (गाहर्य) = लोभ करना-लोभति, लोभिष्यति। 18. वच् (परिभाषे) = बोलना-वचति, वक्ष्यति। (इस धातु में भविष्य में 'इ' नहीं
लगती) 19. वञ्च् (गतौ) = जाना-वञ्चति, वञ्चिष्यति। 20. वद् (व्यक्तायां वाचि) = बोलना-वदति, वदिष्यति। 21. वन् (शब्दे संभक्तौ च) = बोलना-सम्मान करना, सहाय करना। वनति,
वनिष्यति। 22. वप् (बीजसंताने) = बीज बोना-वपति, वप्स्यति। (इस धातु के लिए 'इ'
___ नहीं लगती।) 23. वम् (उगिरणे) = वमन, कै करना-वमति, वमिष्यति। 24. वस् (निवास) = रहना-वसति, वत्स्यति, वत्स्यामि । वत्स्यसि (इस धातु के
भविष्य के रूप इकार के बिना होने से 'स' के
स्थान पर 'त' होता है) 25. वह (प्रापणे) = जे जाना-वहति, वहसि, वहामि। वक्ष्यति, वक्ष्यसि, वक्ष्यामि।
(इस धातु के भविष्यकाल के रूप स्मरण रखिए।) 26. वाञ्छ (वाञ्छायाम्) = इच्छा करना-वाञ्छति, वाञ्छसि, वाञ्छामि। वाञ्छिष्यति,
वाञ्छिष्यसि, वाञ्छिष्यामि। 27. वृष (वष) (सेचने) = बरसना-वर्षति, वर्षिष्यति। 28. ब्रज् (गतौ) = जाना-व्रजति, व्रजिष्यति।
वाक्य 1. आवां व्रजावः।
हम दोनों जाते हैं। 2. मेघो वर्षति।
बादल बरसता है। 3. त्वं कि वाञ्छसि ?
तू क्या चाहता है ? 4. बलीवर्दो रथं वहति। बैल गाड़ी ले जाता है। 5. युवां कुत्र वसथः ? तुम दोनों कहां रहते हो ? 163