Book Title: Sanskrit Swayam Shikshak
Author(s): Shripad Damodar Satvalekar
Publisher: Rajpal and Sons

View full book text
Previous | Next

Page 332
________________ दशम गण-उभयपद 1. अर्ज (प्रतियत्ने संपादने च) = प्राप्त करना-अर्जयति, अर्जयते। अर्जयिष्यति, अर्जयिष्यते। 2. अह (पूजने योग्यत्वे च) = सत्कार करना, योग्य होना-अर्हयति, अर्हयते। अर्हयिष्यति, अर्हयिष्यते। 3. आन्दोल् (आन्दोलने) = झूला खेलना-आन्दोलयते। आन्दोलयिष्यति, आन्दोलयिष्यते। (स्तुतौ) = स्तुति करना-ईडयति, ईडयते। ईडयिष्यति, ईडयिष्यते। ऊर्ज (बलप्राणनयोः) = बलवान् होना-ऊर्जयति, ऊर्जयते। ऊर्जयिष्यति, ऊर्जयिष्यते। (वाक्यप्रबन्धे) = कथा कहना-कथयति, कथयते। कथयिष्यति, कथयिष्यते। 7. काल (कालोपदेशे) = समय मिलना-कालयति, कालयते। कालयिष्यति, कालयिष्यते। कुमार (क्रीडायाम्) = खेलना-कुमारयति, कुमारयते। कुमारयिष्यति, कुमारयिष्यते। 9. गण (संख्याने) = गिनना-गणयति, गणयते। गणयिष्यति, गणयिष्यते। 10. गर्ज (शब्दे) = गर्जना करना-गर्जयति, गर्जयते । गर्जयिष्यति, गर्जयिष्यते। 11. गई (विनिन्दने) = निन्दना-गर्हयति, गर्हयते। गर्हयिष्यति, गर्हयिष्यते। गवेष् (मार्गणे) = ढूंढ़ना-गवेषयति, गवेषयते। गवेषयिष्यति, गवेषयिष्यते। 13. गोम् (उपलेपने) = लेपन करना-गोमयति, गोमयते।गोमयिष्यति, गोमयिष्यते। ग्रन्थ (बन्धने सन्दर्भे च) = बांधना, व्यवस्थित करना-ग्रन्थयति, ग्रन्थयते। ग्रन्थयिष्यति, ग्रन्थयिष्यते।। (घोष्) (विशब्दने) = घोषणा करना-घोषयति, घोषयते । घोषयिष्यति, घोषयिष्यते। (अध्ययने) = अभ्यास करना-चर्चयति, चर्चयते। चर्चयिष्यति, चर्चयिष्यते। (भक्षणे) = खाना, चबाना-चर्वयति, चर्वयते। चर्वयिष्यति, चर्वयिष्यते। (चित्रकरणे) = तस्वीर खींचना-चित्रयति, चित्रयते। चित्रयिष्यति, चित्रयिष्यते। 19. चिन्त (स्मृत्याम्) = स्मरण करना-चिन्तयति, चिन्तयते। चिन्तयिष्यति, : चिन्तयिष्यते। 183

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366