________________
दशम गण-उभयपद 1. अर्ज (प्रतियत्ने संपादने च) = प्राप्त करना-अर्जयति, अर्जयते। अर्जयिष्यति,
अर्जयिष्यते। 2. अह (पूजने योग्यत्वे च) = सत्कार करना, योग्य होना-अर्हयति, अर्हयते।
अर्हयिष्यति, अर्हयिष्यते। 3. आन्दोल् (आन्दोलने) = झूला खेलना-आन्दोलयते। आन्दोलयिष्यति,
आन्दोलयिष्यते।
(स्तुतौ) = स्तुति करना-ईडयति, ईडयते। ईडयिष्यति, ईडयिष्यते। ऊर्ज (बलप्राणनयोः) = बलवान् होना-ऊर्जयति, ऊर्जयते। ऊर्जयिष्यति,
ऊर्जयिष्यते। (वाक्यप्रबन्धे) = कथा कहना-कथयति, कथयते। कथयिष्यति,
कथयिष्यते। 7. काल (कालोपदेशे) = समय मिलना-कालयति, कालयते। कालयिष्यति,
कालयिष्यते। कुमार (क्रीडायाम्) = खेलना-कुमारयति, कुमारयते। कुमारयिष्यति,
कुमारयिष्यते। 9. गण (संख्याने) = गिनना-गणयति, गणयते। गणयिष्यति, गणयिष्यते। 10. गर्ज (शब्दे) = गर्जना करना-गर्जयति, गर्जयते । गर्जयिष्यति, गर्जयिष्यते। 11. गई (विनिन्दने) = निन्दना-गर्हयति, गर्हयते। गर्हयिष्यति, गर्हयिष्यते।
गवेष् (मार्गणे) = ढूंढ़ना-गवेषयति, गवेषयते। गवेषयिष्यति, गवेषयिष्यते। 13. गोम्
(उपलेपने) = लेपन करना-गोमयति, गोमयते।गोमयिष्यति, गोमयिष्यते। ग्रन्थ (बन्धने सन्दर्भे च) = बांधना, व्यवस्थित करना-ग्रन्थयति, ग्रन्थयते।
ग्रन्थयिष्यति, ग्रन्थयिष्यते।। (घोष्) (विशब्दने) = घोषणा करना-घोषयति, घोषयते । घोषयिष्यति, घोषयिष्यते। (अध्ययने) = अभ्यास करना-चर्चयति, चर्चयते। चर्चयिष्यति, चर्चयिष्यते। (भक्षणे) = खाना, चबाना-चर्वयति, चर्वयते। चर्वयिष्यति, चर्वयिष्यते। (चित्रकरणे) = तस्वीर खींचना-चित्रयति, चित्रयते। चित्रयिष्यति,
चित्रयिष्यते। 19. चिन्त (स्मृत्याम्) = स्मरण करना-चिन्तयति, चिन्तयते। चिन्तयिष्यति, : चिन्तयिष्यते।
183